Maitreyavyākaraṇa | Maitreyavyākaraṇa | Maitreyavyākaraṇa | 聖彌勒授記經 | 佛說彌勒下生成佛經 |
(1) (Maitreyavyākaraṇa) | (1) (Maitreyavyākaraṇa) | (1) (Maitreyavyākaraṇa) | (1) (489b7)|| rgya gar skad du | ārya mai tri ya byā ka ra ṇa | bod skad du | 'phags pa byams pa luṅ bstan pa |1[注]
| (1) 佛說彌勒下生成佛經 唐三藏法師義淨奉 制譯 |
(2) (1a1)oṃ namo maitreyanāthāya || | (2) ... | (2) ... | (2) 'phags pa (490a1)byams pa la phyag 'tshal lo | | (2) |
(3) evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma | veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ || atha khalv āyuṣmāñ | (3) ... | (3) ... | (3) | (3) (426a6)如是我聞:一時,薄伽梵在王舍城鷲峯山上,與大苾芻眾俱。(7)爾時,大智舍利子法將中最,哀愍世間,從座而起,偏袒右肩,右膝著地,合掌恭敬,而白佛言:「世尊!我今欲少諮問,願垂聽許!」(10)佛告舍利弗:「隨汝所問,我當為說。」(11) 時,舍利子即以伽他請世尊曰:(13) |
(4) chāriputra mahāprajño dharmasenāpatir vibhuḥ | lokasya anukampārthaṃ śāstāraṃ paripṛcchati || 1 || | (4) | (4) ... | (4) | chos kyi sde dpon khyab bdag dpal || śes rab chen po śā ri'i bus || 'jig rten rnams la snyiṅ brtse'i (2) phyir ||ston pa la ni yoṅs źus pa |[1] | (4) [1]「大師所授記,當來佛下生; |
(5) yo 'sāv anāgato buddho nirdiṣṭo lokanāyakaḥ | maitreya iti nāmnā 'sau sūtrapūrvāparāntike || 2 || | (5) ... | (5) ... | (5) | sṅon daṅ phyi mtha'i mdo las ni || ma 'oṅs pa yi saṅs rgyas gaṅ || 'jig rten 'dren par mdzad pa po || byams pa źes bya bstan pa de |[2] | (5) [2]彼號為慈氏,如前後經說。 |
(6) tasyāhaṃ vistarañ caivaṃ śrotum icchāmi nāyaka | ṛddhiñ cāsyānubhāvañ ca tan me brūhi narottama || 3 || | (6) ... | (6) ... | (6) | 'dren (3)pa bdag ni de'i mthu daṅ || rdzu 'phrul daṅ ni don thams cad || rgyas par rab tu nyan 'tshal ni || de ni mi mchog bdag la gsuṅs |[3] | (6) [3]唯願人中尊,伽陀重分別;彼神通威德,我今樂欲聞。」 |
(7) athainam avadac chāstā vyākariṣyāmy ahaṃ tava | vistaran 1[注] tasya buddhasya maitreyasya śṛṇohi me || 4 || | (7) ... | (7) ... | (7) | de la ston pas bka' stsal pa || saṅs (4)rgyas byams pa'i mchog de 'i || 'byor pa rgyas par khyod la ṅas || luṅ bstan bya yi ṅa la nyon |[4] | (7) [4]佛告舍利子:「應至心諦聽;當來慈氏尊,為汝廣宣說。 |
(8) udadhis tena kālena dvātriṃśatśatayojanaḥ | śoṣam āyāsyate yasmāc cakravartī yathā hy asau || 5 || | (8) ... | (8) ... | (8) | de yi tshe na rgya mtsho ni || khor yug tu ni dpag tshad brgya || skam par 'gyur te de (5)yaṅ ni || 'khor los bsgyur ba'i lam bzaṅ yin |[5] | (8) [5]爾時大海水,以漸減三千;(20)二百踰繕那,為顯輪王路。 |
(9) daśayojanasāhasrā jambudvīpo bhavaiṣyati | ālayaḥ sarvabhūtānāṃ vistareṇa samantataḥ || 6 || | (9) ... | (9) ... | (9) | de tshe dzam bu'i gliṅ 'di yaṅ || chu źeṅ tha gru mnyam par ni || dpag tshad stoṅ phrag bcu pa ste || 'byuṅ po kun gyi gnas su (6)'gyur |[6] | (9) [6](21)贍部洲縱廣,有萬踰繕那;有情住其中,在處皆充滿。 |
(10) ṛddhisphītā janapadā adaṇḍā anupadravāḥ | tatra kāle bhaviṣyanti narās te śubhakarminaḥ || 7 || | (10) ... | (10) ... | (10) | de yi tshe na yul gyi mi || dar ciṅ 'byor la chad pa med || 'tshe med mi ni de dag kyaṅ || dge ba byed pa dag tu 'gyur |[7] | (10) [7]國土咸富盛,無罰無災厄;彼諸男女等,皆由善業生。 |
(11) akaṇṭakā vasumatī samāharitaśādvalā | unnamantī na(1b1)mantī ca mṛdutūlapicūpamā || 8 || | (11) ... | (11) ... | (11) | sa gźi tsher ma med pa daṅ || mnyam źiṅ ne'u gsiṅ (7)sṅo daṅ ldan || 'phar źiṅ nem źes byed pa2[注] | (11) [8]地無諸棘刺,唯生青軟草;履踐隨人足,喻若覩羅綿。 |
(12) akṛṣṭotpadyate śālimadhunāś ca sugandhi ca | cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ || 9 || | (12) ... | (12) ... | (12) | mṅar źiṅ dri ni źim pa yi || sā lu ma rmos par skye'o || sna tshogs tshon gyis mdzes byas (490b1)pa'i || gos kyi ljon śiṅ 'byuṅ bar 'gyur |[9] | (12) [9]自然出香稻,美味皆充足;諸樹生衣服,眾綵共莊嚴。 |
(13) puṣpapatraphalotpatā vṛkṣāś ca krośam ucchritāḥ | aśītivarṣasahasrāṇi2[注] | (13) ... | (13) ... | (13) | me tog lo ma 'bras ldan pa'i || ljon śiṅ 'phaṅ du rgyaṅ grags 'byuṅ || de dag rnams kyi tshe lo ni || brgyad khri kho na thub par 'gyur |[10] | (13) [10]樹高三俱舍,花菓常充實;(426b1)時彼國中人,皆壽八萬歲。 |
(14) nirāmayāś ca te satvā vītaśokā mahotsavāḥ | varṇavanto mahāśakhyā mahānāgabalāc citāḥ || 11 || | (14) ... | (14) ... | (14) | (2)sems can de dag skyon med ciṅ || nyes bral spro ba tshe daṅ ldan pa || lus chen kha dog ldan pa ste || tshan po che yi stobs daṅ ldan |[11] | (14) [11](2)無有諸疾苦,離惱常安樂;具相悉端嚴,色力皆圓滿。 |
(15) trayā rogā bhaviṣyanti icchā anaśanaṃ jarā | pañcavarṣaśatā kanyā svāminaṃ varayiṣyati || 12 || | (15) ... | (15) ... | (15) | nad ni gsum źig 'byuṅ bar 'gyur || 'dod daṅ mi (3)za rga ba'o || bu mo la ni lṅa brgya dag | lo na nas khyo la bag mar 'gro |[12] | (15) [12]人患有三種,食衰老便利;女年五百歲,方乃作婚姻。諸有欲便利,地裂而容受;人命將終盡,自往詣屍林。1[注]
|
(16) tadā ketumatī nāma rājadhānī bhaviṣyati | āvāsaḥ śuddhasatvānāṃ prāṇināṃ śubhakarmiṇam || 13 || | (16) ... | (16) ... | (16) | de tshe tog ldan źes bya ba'i || rgyal po'i pho braṅ 'byuṅ 'gyur te || srog chags dge ba'i las byed pa'i || sems can rnams kyi gnas yin no |[13] | (16) [13]城名妙幢相,輪王之所都; |
(17) yojanadvādaśāyāmaṃ saptayojanavistaram | nagaraṃ kṛtapuṇyānāṃ bhaviṣyati manoramam || 14 || | (17) ... | (17) ... | (17) | chur ni dpag tshad bcu gnyis te || rgyar ni dpag tshad bdun yod pa'i || bsod nams byas pa rnam dag gi | groṅ khyer yid 'oṅ 'byuṅ bar 'gyur |[14] | (17) [14]縱十二由旬,廣七由旬量。其中所居者,皆曾植妙因;此城有勝德,住者咸歡喜。 |
(18) saptaratnamayāś caiva prakārāḥ krośam uccitāḥ | iṣṭakā dvārakhaṇḍānāṃ nānāratnavibhūṣitāḥ || 15 || | (18) ... | (18) ... | (18) | rin chen bdun las byas mtho ba'i || ra ba 'phaṅ du rgyaṅ grags 'byuṅ || śiṅ thags daṅ ni sgo khaṅ rnams || rin chen sna tshogs dag gis brgyan |[15] | (18) [15]樓臺并却敵,七寶之所成;(13)關鑰及門庭,種種寶嚴飾。 |
(19) pariṣāś ca bhaviṣyanti ratna iṣṭakasaṃcitāḥ | padmotpalasamān kīrṇāś cakravākopaśobhitāḥ || 16 || | (19) ... | (19) ... | (19) | rin chen so phag gis brtsegs śiṅ || padma utpala gcal du bkram || dur bas mdzes par byas pa yi || 'obs kyaṅ 'byuṅ ba kho nar 'gyur |[16] | (19) [16](14)繞堞諸隍塹,皆營以妙珍;名花悉充滿,好鳥皆翔集。 |
(20) samantataḥ parivṛtāḥ saptabhi(s) talāpa(ṅ)ktibhiḥ | catūratnamayās tālāḥ kiṃkiṇī jālaśobhitāḥ || 17 || | (20) ... | (20) ... | (20) | khor yug tu ni ta la yi || phreṅ ba bdun gyis yoṅs su bskor || dril bu'i dra bas mdzes byas pa || rin chen bźi rgyu'i ta la dag |[17] | (20) [17]七行多羅樹,周匝而圍遶;眾寶以莊嚴,皆懸網鈴鐸。 |
(21) vāteneritatā(2a1)lebhyas tadā śruti manoharāḥ | bhaviṣyanti śubhā śabdā tūryās pañcāṅgikār iva || 18 || | (21) ... | (21) ... | (21) | rluṅ bskyod ta la de dag las || snyan pa'i sgra ni 'di ltar dper || sil snyan yan lag lṅa ldan bźin || de las yid 'oṅ (491a1)sgra grag 'gyur |[18] | (21) [18]微風吹寶樹,演出眾妙聲;猶如奏八音,聞者生歡喜。 |
(22) ye ca tasmin pure martyāḥ krīḍāratisukhānvitāḥ | tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ || 19 || | (22) ... | (22) ... | (22) | mi rnams gaṅ dag groṅ khyer der || rtse dga' bde don gnyer ba rnams || de dag ta la'i sgra de yis || rab tu mgu źiṅ rtsen par (2)byed |[19] | (22) [19]處處有池沼,彌覆雜色花; |
(23) puṣkariṇo bhaviṣyanti kumudotpalasaṃcetāḥ | udyānavanasaṃpannaṃ bhaviṣyati ca tat puram || 20 || | (23) ... | (23) ... | (23) | utpala ku mu das gaṅ ba'i || rdziṅ bu dag kyaṅ 'byuṅ bar 'gyur || groṅ de skyed mos tshal daṅ ni || nags tshal phun sum tshogs par 'gyur |[20] | (23) [20](21)園苑擢芳林,莊嚴此城郭。 |
(24) bhaviṣyati tadā rājā śaṃkho nāma mahādyutiḥ|mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ || 21 || | (24) ... | (24) ... | (24) | der ni duṅ źes bya ba yi || (3)rgyal po gzi brjid che ldan źiṅ || stobs che gliṅ bźi'i dbaṅ phyug pa || mṅa' bdag 'khor los bsgyur ba 'byuṅ |[21] | (24) [21](22)國中有聖主,其名曰餉佉;金輪王四洲,富盛多威力。 |
(25) caturaṅgabalopetaḥ saptaratnasamanvitaḥ | pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati || 22 || | (25) ... | (25) ... | (25) | dpuṅ gi yan lag bźi 'byor ciṅ || rin chen bdun daṅ (4)yaṅ dag ldan || rgyal po de yi sras rnams ni || stoṅ du tshaṅ bar 'byuṅ bar 'gyur |[22] | (25) [22]其王福德業,勇健兼四兵;七寶皆成就,千子悉具足。 |
(26) imāṃ samudraparyantām adaṇḍena vasundharām | pālayiṣyati dharmeṇa samena sa narādhipaḥ || 23 || | (26) ... | (26) ... | (26) | mi yi dbaṅ po de yaṅ ni || sa 'di rgya mtsho'i mtha' klas par || chad pa med ciṅ chos daṅ ni ||(5) mthun pas yoṅs su skyoṅ bar 'gyur |[23] | (26) [23]四海咸清肅,無有戰兵戈;正法理群生,設化皆平等。 |
(27) mahānidhānāś catvāro nayutaśatalakṣitāḥ | bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ || 24 || | (27) ... | (27) ... | (27) | de tshe duṅ źes bya ba yi || sa bdag rgyal po de la ni || rin chen khrag khrig brgyas mtshon pa'i || gter chen bźi ni 'byuṅ bar 'gyur |[24] | (27) [24]王有四大藏,各在諸國中;一一藏皆有,珍寶百萬億。 |
(28) piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ | elapatraś 3[注] | (28) ... | (28) ... | (28) | su (6)yi mtshan ni ser skya ste || bcom brlag na ni dkar po yin || sa 'dzin na ni e la'i 'dab || wā ra ṇā si'i groṅ khyer duṅ |[25] | (28) [25](426c1)羯陵伽國內,藏名氷竭羅;蜜絺羅國中,般逐迦大藏;伊羅鉢羅藏,安處揵陀國;(4)婆羅痆斯境,藏名為餉佉。 |
(29) caturbhir ebhi(r) nidhibhiḥ sa rājā susamanvitaḥ | bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ || 26 || | (29) ... | (29) ... | (29) | gter ni bźi po kho na daṅ || rgyal po yaṅ dag ldan par (7)ni || 'byuṅ 'gyur dpa' po chen po de || bsod nams brgya lo stobs3[注] | (29) [26](5)此諸四伏藏,咸屬餉佉王;百福之所資,果報咸成就。 |
(30) brāhmaṇas tasya rājño 'tha subrahmā nāmnā(2b1) purohitaḥ | bahuśrutaś caturvedī upādhyāyo bhaviṣyati || 27 || | (30) ... | (30) ... | (30) | de tshe rgyal de'i mdun na 'don || bram ze tshaṅs rab ces bya ba || thos maṅ rig byed bźi 'don pa'i || (491b1)mkhan po źig ni 'byuṅ bar 'gyur |[27] | (30) [27]輔國之大臣,婆羅門善淨;四明皆曉達,多聞為國師。 |
(31) adhyāpako mantradharaḥ smṛtivān vedapāragaḥ | kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā || 28 || | (31) ... | (31) ... | (31) | 'don du 'jug daṅ gsaṅ tshig 'dzin || dran ldan rig byed gźuṅ 'grel daṅ || sgra ṅes sbyor bcas pha rol phyin || brda sprod pa daṅ tshig daṅ ldan |[28] | (31) [28]博通諸雜論,善教有聞持;訓解及聲明,莫不咸究了。 |
(32) tasya brahmavatī nāma tadā bhāryā bhaviṣyati | darśanīyā prāsādikā abhirūpā yaśasvinī || 29 || | (32) ... | (32) ... | (32) | (2)de tshe de yi chuṅ ma ni || tshaṅs ldan ma źes bya ba ste || mdzes śiṅ blta na sdug pa daṅ || gzugs mthoṅ grags daṅ ldan pa 'byuṅ |[29] | (32) [29]有女名淨妙,為大臣夫人;名稱相端嚴,見者皆歡悅。 |
(33) tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ | tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati || 30 || | (33) ... | (33) ... | (33) | byams pa gaṅ zag mchog gyur pa || dga' ldan gnas (3)nas śi 'phos nas || de tshe de yi lhums su ni || ṅes par nyiṅ mtshams sbyor bar 'gyur |[30] | (33) [30]大丈夫慈氏,辭於喜足天;來託彼夫人,作後身生處。(15)既懷此大聖, |
(34) daśa māsāñ[ś] ca nikhilān dhārayitvā mahādyutim | supuṣpite ca udyāne gatvā maitreyamātaraḥ || 31 || | (34) (daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim | supuṣpite 'smin udyāne maitreyajananī tataḥ || 31 || | (34) ... | (34) | gzi brjid chen po zla ba bcu || tshaṅs par lhums su źugs nas kyaṅ || byams (4)pa'i yum ni skyed mos tshal || me tog bzaṅ rgyas naṅ gśegs nas |[31] | (34) [31]滿足於十月;(15)於是慈尊母,往趣妙花園。 |
(35) na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī | drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || | (35) na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī | drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || | (35) ... | (35) | chos ston ma de mi 'dug ciṅ || mi nyal 'greṅ bźin dag tu ni || śiṅ gi yal ga la bzuṅ nas || (5)byams pa bltams pa nyid du 'gyur |[32] | (35) [32]至彼妙園中,不坐亦不臥;徐立攀花樹,俄誕勝慈尊。 |
(36) niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ | abhrakūṭād yathā sūryā 4[注] | (36) . | (36) ... | (36) | mi yi mchog tu gyur pa de || glo g.yas nas ni 'byuṅ 'gyur te || dper na sprin gyi phuṅ po nas || nyi ma byuṅ ba bźin du gsal |[33] | (36) [33]爾時最勝尊,出母右脇已;如日出雲翳,普放大光明。 |
(37) kariṣyate samālokaṃ sanarāmaravanditaḥ | alipto garbhapaṅkena padmaṃ caiva yathāmbuvā | traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 34 || | (37) alipto garbhapaṅkena kuśeśayam ivāmbunā | traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 33 || prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ | jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam || 34 || | (37) ... | (37) | ji ltar (6)chu yi padma bźin || mṅal gyi 'dam gyis mi gos so || khams gsum 'di ni thams cad du || 'od kyis rgyas par 'geṅs par 'gyur || de nas brgya byin lha dbaṅ po || bde (7)sogs mṅa' bdag dga' gyur nas || byams pa rkaṅ gnyis mchog gyur pa || bltams pa'i tshe na lon par 'gyur |[34] | (37) [34]不染觸胞胎,如蓮花出水;光流三界內,咸仰大慈輝。當爾降生時,千眼帝釋主;躬自擎菩薩,欣逢兩足尊。2[注] |
(38) pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati | diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati | iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ || 35 || | (38) padāni jātamātraś ca saptāsau prakramiṣyati | pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati || 35 || | (38) ... | (38) | de ni bltams ma thag tu yaṅ || gom pa bdun dag (492a1) 'dor bar 'gyur || gom pa re rer gter daṅ ni || padma re re 'byuṅ bar 'gyur || phyogs bźi dag tu gzigs nas ni || bdag gi skye ba tha mas (2)ni || 'di yin yaṅ srid yod ma yin |[35] | (38) [35]菩薩於此時,自然行七步;而於足履處,皆出寶蓮花。遍觀於十方,告諸天人眾;(28)我此身最後, |
(39) (3a1)na punar āgamiṣyāmi ni[r]vāsyāmi nirāśravaḥ | śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ || 36 || | (39) diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati | iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ | na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ || 36 || saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām | tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam || 37 || | (39) ... | (39) | yaṅ daṅ yaṅ du phyir mi 'oṅ || zag med mya ṅan 'das 'gro źes || gsuṅ yaṅ rab tu bka' stsal to || klu rnams kyis ni chu (3)yi rgyun || bsil daṅ 'jam pas sku bsil 'gyur |[36] | (39) [36]無生證涅槃。(29)龍降清涼水,澡沐大悲身; |
(40) divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt | śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani || 37 || | (40) śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani | śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ || 38 || | (40) ... | (40) | nam mkha'i ṅos nas lha rdzas kyi || gos daṅ me tog 'bab par 'gyur || de yi dbu la gdugs dkar po || lha (4)rnams kyis ni 'dzin par 'gyur |[37] | (40) [37](427a1)天散殊妙花,虛空遍飄灑。諸天持白蓋,掩庇大慈尊;各生希有心,守護於菩薩。 |
(41) hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ | pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam | śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati || 38 || | (41) pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam | śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati || 39 || | (41) ... | (41) | mtshan mchog sum cu gnyis mṅa' ba || byams pa dpal gyis 'bar ba de || ma mas yaṅ dag blaṅs nas su || yum gyi (5)phyag tu 'bul bar 'gyur |[38] | (41) [38]3[注] 褓母擎菩薩,三十二相身;具足諸光明,捧持來授母。 |
(42) manoramāṃ ca śivikāṃ nānāratnavibhuṣitām | ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ || 39 || | (42) manoramāṃ ca śivikāṃ nānāratnavibhuṣitām | ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā || 40 || | (42) ... | (42) | rin chen sna tshogs kyis brgyan pa'i || khyogs ni yid du 'oṅ ba la || sras daṅ bcas par bźugs gsol nas || lha rnams kyis ni (6)khyer bar 'gyur |[39] | (42) [39]御者進雕輦,皆用寶莊嚴;母子昇其中,諸天共持輿。 |
(43) tatas tūryasahasreṣu vādyamāneṣu tatpuram | praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 40 || | (43) tatas tūryasahasreṣu vādyamāneṣu tatpuram | praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 41 || | (43) ... | (43) | sil snyan stoṅ phrag du ma dag || sgra 'byin 'khrol ba'i groṅ khyer der || byams pa gśegs pa tsam gyis ni || me tog char ba 'bab pa 'gyur |[40] | (43) [40]千種妙音樂,引導而還宮;(9)慈氏入都城,天花如雨落。 |
(44) tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti | sarvās tā janayiṣyanti putrān kṣemeṇa svastinā || 41 || | (44) ... | (44) ... | (44) (7)| de yi nyin par sbrum pa yi || bud med rnams kyaṅ btsa' bar 'gyur || de dag thams cad nyams bde źiṅ || bde legs su ni btsa' bar 'gyur |[41] | (44) [41](10)慈尊誕降日,懷妊諸婇女;普得身安隱,皆生智慧男。 |
(45) dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam | pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati || 42 || | (45) dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam | pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati || 42 || | (45) ... | (45) | tshaṅs rab tshan (492b1)mchog sum cu gnyis || ldan pa'i sras de mthoṅ nas ni || gsaṅ tshig dag la rab brtags nas || de yi 'og tu dga' bar 'gyur |[42] | (45) [42]善淨慈尊父,覩子奇妙容;具三十二相,心生大歡喜。 |
(46) gatidvayaṃ kumārasya yathā mantreṣu dṛśyate | narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || | (46) gatidvayaṃ kumārasya yathā mantreṣu dṛśyate | narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || | (46) ... | (46) | ji ltar gsaṅ tshig las 'byuṅ (2)bźin || gźon nu'i 'gro ba gnyis yin te || mi dbaṅ 'khor los bsgyur ba'am || saṅs rgyas rkaṅ gnyis mchog tu 'gyur |[43] | (46) [43]父依占察法,知子有二相;處俗作輪王,出家成正覺。 |
(47) sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ | cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā || 44 || | (47) sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ | cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ || 44 || | (47) ... | (47) | byams pa rkaṅ gnyis mchog (3)gyur pa || dpal de na tshod rdzogs nas ni || skye rgu 'di ni sdug bsṅal snyam || chos kyi bdag nyid dgoṅs par mdzad |[44] | (47) [44]菩薩既成立,慈愍諸群生;眾苦險難中,輪迴常不息。 |
(48) brahmasvaro mahāvego hemava(3b1)rṇo mahādyutiḥ | viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ5[注] | (48) brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ | viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ || 45 || | (48) ... | (48) | dbyaṅs che tshaṅs pa'i dbyaṅs daṅ ldan || 'od (4)che gser gyi mdog daṅ ldan || steṅ phel che źiṅ thal goṅ rgyas || padma'i 'dab ma 'dra ba'i spyan |[45] | (48) [45]金色光明朗,聲如大梵音;(19)目等青蓮葉,支體悉圓滿。 |
(49) ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati | vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam || 46 || | (49) hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati | visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ || 46 || | (49) ... | (49) | de yi sku yi khrun du ni || khru ni brgyad cu dag tu 'gyur || źeṅ ni khru rnams (5)nyi śu ste || źal gyi dkyil 'khor de yi phyed |[46] | (49) [46](20)身長八十肘,二十肘肩量;面廣肩量半,滿月相端嚴。 |
(50) aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ | māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || | (50) aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ | māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || | (50) māṇavānāṃ sa maitreyo maṃtrān adhyāpayiṣyati (|) | (50) | byams pa de ni bram ze'i bu || stoṅ phrag bźi po dag daṅ ni || brgyad cus mdun du bdar nas ni || gsaṅ tshig dag kyaṅ (6)'don du 'jug |[47] | (50) [47]菩薩明眾藝,善教受學者;請業童蒙等,八萬四千人。 |
(51) tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati |ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam || 48 || | (51) atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati | tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam || 48 || | (51) ... | (51) | de nas rgyal po chen po duṅ || sboms su 'dom ni drug cu bźi || 'phaṅ du 'dom ni stoṅ yod pa'i || mchod sdoṅ źig ni 'dzugs par 'gyur |[48] | (51) [48]時彼餉佉王,建立七寶幢;幢高七十尋,廣有尋六十。 |
(52) sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam | saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati || 49 || | (52) sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam | pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram | saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati || 49 || | (52) x x x x vibhūṣitaṃ | pradāsyati dvijātibhyo yajñāṃ kṛ(t)v(ā) pur(as)sara || | (52) | mi dbaṅ (7)de yis mchod sdoṅ de || rin chen sna tshogs kyis brgyan nas || mchod sbyin gyis ni spyan draṅs te || bram ze dag la rab tu 'bul |[49] | (52) [49]寶幢造成已,王發大捨心;施與婆羅門,等設無遮會。 |
(53) tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam | brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt || 50 || | (53) taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam | brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt || 50 || | (53) ... | (53) | mchod sdoṅ yid 'oṅ rin chen rgyu || de ni (493a1) phul ma thag tu yaṅ || bram ze stoṅ po rnams kyis ni || de yi mod la bged 4[注] par gyur |[50] | (53) [50]其時諸梵志,數有一千人;(29)得此妙寶幢,毀坼須臾頃。 |
(54) tasya yūpasya maitreyo dṛṣṭvā cainām anityatām | kṛtsna(ṃ) vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || | (54) yūpasya tasya maitreyo dṛṣṭvā caitām anityatām | kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || | (54) (dṛ)ṣṭvevan tām anityatām | kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣya(ti |) | (54) | byams pas mchod sdoṅ de yi ni || mi rtag nyid de (2)mthoṅ nas kyaṅ || 'khor ba mtha' dag rnams bsam ste || rab tu 'byuṅ bar 'dod par 'gyur |[51] | (54) [51](427b1)菩薩覩斯已,念世俗皆然;生死苦羈籠,思求於出離。 |
(55) yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam | vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || | (55) yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam | vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || | (55) ... | (55) | 'dir bdag rab tu byuṅ nas ni || bdud rtsi'i go 'phaṅ reg 'gyur daṅ || skye (3)bo 'chi bdag nad rga ba'i || 'jigs las 'grol bar 'gyur snyam źes |[52] | (55) [52]「祈誠寂滅道,棄俗而出家;生老病死中,救之令得出。」慈尊興願曰4[注] |
(56) aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ | niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ || 53 || | (56) aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ | niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ || 53 || | (56) (sa)hasrai<ḥ> saṃpuraskṛtaḥ | niṣkramiṣyati maitre(yaḥ) | (56) | skye bo rab daṅ gzigs nas ni || sdug bsṅal sdug bsṅal kun 'byuṅ daṅ || sdug bsṅal yaṅ (4)dag 'gog pa daṅ || bde ba mya ṅan las 'das 'gro |[57] | (56) [53]八萬四千人,俱生厭離心,並隨修梵行。於初發心夜,捨俗而出家;還於此夜中,而昇等覺地。 |
(57) nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati | pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti | ṣaṭkrośaviṭapādyāni vidhūtā(4a1)ni samantataḥ || 54 || | (57) nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati | pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ || 54 || | (57) ... | (57) | 'phags lam yan lag brgyad pa yi || bden pa dag kyaṅ ston par 'gyur || de yi chos de thos nas kyaṅ || bstan (5)pa la ni nan tan sgrub |[56] | (57) [54]時有菩提樹,號名曰龍花;高四踰繕那,蓊欝而榮茂。枝條覆四面,蔭六俱盧舍; |
(58) tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ | anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ || 55 || | (58) niṣadya tasya cādhastān maitreyo puruṣottamaḥ | anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ || 55 || yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati | tasyām eva ca rātrau hi parāṃ bodhim avāpsyati || 56 || | (58) (m)ai(tr)ey(a)<ḥ>p(u)ruṣo(ttamaḥ) | (58) | byams pa gaṅ zag mchog gyur de || stoṅ phrag bźi po dag daṅ ni || brgyad cu dag gis mdun bdar nas || rab tu 'byuṅ bar ṅes 'byuṅ (6)'gyur |[53] | (58) [55](12)慈氏大悲尊,於下成正覺。 |
(59) aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ | deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 56 || | (59) aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ | deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 57 || | (59) ... | (59) | de tshe de yi byaṅ chub śiṅ || klu śiṅ źes bya 'byuṅ 'gyur te || de yi yal ga gnam 'phaṅ du || dpag tshad tsam du yaṅ dag 'phags || de ni byaṅ chub śiṅ (7)de yi || yal ga gel pa thams cad du || kho ra khor yug rgyaṅ grags drug || khebs pa kho na dag tu 'gyur |[54] | (59) [56](13)於人中尊勝,具八梵音聲;說法度眾生,令離諸煩惱。 |
(60) duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam | āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || 57 || | (60) ... | (60) ... | (60) | byams pa rkaṅ gnyis mchog gyur de || de yi druṅ du gśegs nas (493b1)su || bla med byaṅ chub źi ba ni || thob 'gyur 'di la the tshom med |[55] | (60) [57]苦及苦生處,一切皆除滅;能修八正道,登彼涅槃岸。 |
(61) prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati | tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane || 58 || | (61) prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati | duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam || 58 || āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam | taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane || 59 || | (61) ... | (61) | gaṅ gi nub mo kho na la || rab tu 'byuṅ bar mṅon 'byuṅ ba || de yi nub mo kho na la || byaṅ chub dam pa 'thob par (2)'gyur || de yi 'og tu thub mchog go || dam chos sdug bsṅal kun spoṅ źiṅ || źi ba yan lag brgyad ldan pa'i || gsuṅ gis ston par mdzad par 'gyur |[58] | (61) [58]為諸清信者,說此四真諦;得聞此如法,至誠而奉持。 |
(62) supuṣpite ca udyāne sannipāto bhaviṣyati | saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati || 59 || | (62) udyāne puṣpasaṃcchanne sannipāto bhaviṣyati | pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati || 60 || | (62) ... | (62) | me tog mdzes pa brgyus pa (3)yi || skyed mos tshal du de yi 'khor || dpag tshad brgya khyon gaṅ ba dag | yaṅ dag 'du ba kho nar 'gyur |[59] | (62) [59]於妙花園中,諸眾如雲集;滿百由旬內,眷屬皆充滿。 |
(63) tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ | dattvā dānam asaṃkhyeyaṃ pravrajyā(ṃ) rocayiṣyati || 60 || | (63) śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ | dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati || 61 || | (63) ... | (63) | de nas mi dbaṅ rgyal po duṅ || grags pa chen pos thos nas ni || sbyin pa graṅs (4)med byas nas kyaṅ || rab tu 'byuṅ bar 'dod par 'gyur |[60] | (63) [60]彼輪王餉佉,聞深妙法已;(22)罄捨諸珍寶,祈心慕出家。 |
(64) aśītibhiś catu(r)bhiś ca sahasraiḥ sa puraskṛtaḥ | narādhipo 'pi niṣkramya pravrajyām upayāsyati || 61 || | (64) aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ | narādhipo viniṣkramya pravrajyām upayāsyati || 62 || | (64) ... | (64) | rgyal po stoṅ phrag bźi daṅ ni || brgyad cu dag gis mdun bdar te || khyim nas des par byuṅ nas ni || rab tu 'byuṅ bar 'gro (5)bar 'gyur |[61] | (64) [61](23)不戀上宮闈,至求於出離;八萬四千眾,咸隨而出家。 |
(65) tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ | maitreyasya pitā caiva pravrajyām upayāsyati || 62 || | (65) anenaiva pramāṇena mānavānāṃ puraskṛtaḥ | maitreyasya pitā tatra pravrajyām niṣkramiṣyati || 63 || | (65) ... | (65) | byams pa'i yab kyaṅ de bźin du || de yi tshad daṅ mnyam pa yi || bram ze rnams kyis mdun bdar nas || rab tu 'byuṅ bar 'gro bar 'gyur |[62] | (65) [62]復八萬四千,婆羅門童子;聞王捨塵俗,亦來求出家。 |
(66) tato gṛhapatis tatra sudhano nāma viśrutaḥ | pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ || 63 || | (66) tato gṛhapatis tatra sudhano nāma viśrutaḥ | pravrajiṣyati śuddhātmā maitreyasyānuśasane || 64 || | (66) ... | (66) | de nas de tshe khyim bdag ni || (6)nor bzaṅ tshogs ni rnam grags pa || chos kyi bdag nyid stoṅ dag gis || bskor nas rab tu 'byuṅ bar 'gyur |[63] | (66) [63]主藏臣長者,其名曰善財;并與千眷屬,亦來求出家。 |
(67) strīratnam atha śaṃkhasya viśākhā nāma viśrutā | aśītibhiś caturbhiś ca(4b1) sahasraiḥ sā puraskṛtā | nārīṇāṃ saha niṣkramya pravrajyām upayāsyati 6[注] | (67) strīratnam atha śaṅkhasya viśākhā nāma viśrutā | aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā | nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati || 65 || | (67) ... | (67) | duṅ gi bud med rin po che || sa ga źes ni rnam grags pa || bud med (7)stoṅ phrag bźi daṅ ni || brgyad cu dag gis mdun bdar te || de yi 'og tu mṅon byuṅ nas || rab tu 'byuṅ bar 'gro bar 'gyur |[64] | (67) [64]寶女毘舍佉,及餘諸從者;(427c1)八萬四千眾,亦來求出家。 |
(68) prāṇinān tatra samaye sahasrāṇi śatāni ca | pravrajyām upayāsyanti maitreyasyānuśāsane || 65 || | (68) prāṇinaḥ tatra samaye sahasrāṇi śatāni ca | pravrajyām upayāsyanti maitreyasyānuśāsane || 66 || | (68) ... | (68) | de yi tshe na byams pa yi || bstan pa la ni srog chags (494a1)dag || stoṅ phrag daṅ ni brgya phrag rnams || rab tu 'byuṅ bar 'gro bar 'gyur |[65] | (68) [65]復過百千數,善男善女等;(3)聞佛宣妙法,亦來求出家。 |
(69) tataḥ kāruṇika(ḥ) śāstā maitreyo dvipadottamaḥ | samitaṃ vyavalokyātha idam arthaṃ pravakṣyate || 66 || | (69) supuṣpite 'smin udyāne sannipāto bhaviṣyati | samantato yojanaśataṃ parṣat tasya bhaviṣyati || 67 || tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ | samitiṃ vyavalokyātha idam arthaṃ pravakṣyati || 68 || | (69) ... | (69) | de yi 'og tu thugs rje can || ston pa byams pa rkaṅ gnyis mchog ||(2)'khor lo rnam par gzigs nas ni |[66] | (69) [66](4)天上天人尊,大慈悲聖主;普觀眾心已,而演出要法。 |
(70) sarve te śākyamuninā muniśreṣṭhena tāyinā | arthato lokanāthena dṛṣṭāḥ saddharmadhātunā | āropitā mokṣamārge nikṣiptā mama śāsane || 67 || | (70) sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā | arthato lokanāthena dṛṣṭvā saddharmadhātunā | ropitā mokṣamārgeṇa vikṣiptā mama śāsane || 69 || | (70) ... | (70) | śākya seṅge thub pa ste || gtso bo skyob par mdzad pa po || dam pa'i chos dbyiṅs gzigs gyur pa || 'jig rten mgon pos 'di dag kun || (3)thar pa'i lam de bskyed nas kyaṅ || don gyis ṅa yi bstan la btaṅ |[67] | (70) [67]告眾:『汝應知,慈悲釋迦主;教汝修正道,來生我法中。 |
(71) chatradhvajapatākābhi(r) gandhamālyānulepanaiḥ | kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane || 68 || | (71) chattradhvajapatākābhir gandhamālyavilepanaiḥ | kṛtvā stūpeṣu satkāram āgatā hi mamāntikam || 70 || | (71) ... | (71) | gdugs daṅ rgyal mtshan pa dan daṅ || dri daṅ phreṅ ba byug pa yis || śākya thub la mchod nas ni || (4)ṅa yi bstan la lhags pa yin |[68] | (71) [68]或以香花鬘,幢幡蓋嚴飾;供養牟尼主,來生我法中。 |
(72) kuṃkumodakasekena candanenānulepanam | dattvā śākyamune(ḥ) stūpe hy āgatā mama śāsane || 69 || | (72) kuṅkumodakasekaṃ ca candanenānulepanam | dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam || 72 || | (72) ... | (72) | gur gum chu yis gdab pa daṅ || candana gyi ni byug pa yis || śākya thub pa'i mchod rten la || mchod nas ṅa yi bstan la lhags |[69] | (72) [69]或欝金沈水,香泥用塗拭;供養牟尼塔,來生我法中。 |
(73) buddhaṃ dharmañ ca saṃghañ ca gatvā tu śaraṇaṃ sadā | kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane || 70 || | (73) ... | (73) ... | (73) | de (5)tshe saṅs rgyas chos daṅ ni || dge 'dun la yaṅ skyabs soṅ źiṅ || dge ba'i las kyaṅ byas nas ni || ṅa yi bstan la lhags pa yin |[70] | (73) [70]或歸佛法僧,恭敬常親近;(13)常修諸善行,來生我法中。 |
(74) śikṣāpadān samādāya śākyasiṃhasya śāsane | pratipādya [ya]thābhūtaṃ hy āgatā mama śāsane || 71 || | (74) śikṣāpadāni cādāya śākyasiṃhasya śāsane | paripālya yathābhūtam āgatā hi mamāntikam || 73 || | (74) ... | (74) | śākya seṅge'i bstan pa la || bslab (6)gźi yaṅ dag blaṅs nas su || ji ltar gsuṅ bźin bsgrubs nas ni || ṅa yi bstan la lhags pa yin |[71] | (74) [71](14)或於佛法中,受持諸學處;善護無缺犯,來生我法中。 |
(75) dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam | vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane || 72 || | (75) saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam | vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam || 71 || | (75) ... | (75) | dge 'dun la yaṅ chos gos daṅ || źal zas daṅ ni btuṅ ba daṅ || (7)snyun gsos sna tshogs sbyin pa rnams || phul nas ṅa yi bstan la lhags |[72] | (75) [72]或於四方僧,施衣服飲食;並奉妙醫藥,來生我法中。 |
(76) caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā | prātihārakapakṣañ ca aṣṭāṅ(5a1)gaṃ sus[am]āhitaḥ | upavāsam upoṣyeha hy āgatā mama śāsane || 73 || | (76) upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham | caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā | prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam || 74 || | (76) ... | (76) | bcu bźi daṅ ni bco lṅa daṅ || de bźin zla gcig tshes brgyad daṅ || cho 'phrul wa yi zla ba la || (494b1)yan lag brgyad legs mnyam bźag ciṅ || bsnyen gnas gso sbyoṅ byas nas ni || ṅa yi bstan la lhags so źes || don 'di rab tu gsuṅ bar 'gyur |[73] | (76) [73]或於四齋辰,及在神通月;受持八支戒,來生我法中。』 |
(77) prātihāryatrayeṇāsau śrāvakān vinayiṣyati | sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ || 74 || | (77) prātihāryatrayeṇāsau śrāvakān vinayiṣyati | sarve te asravās tatra kṣipayiṣyanti suratāḥ || 78 || | (77) ... | (77) | de yi nyan thos rnams kyaṅ ni || (2)cho 'phrul gsum gyis 'dul bar 'gyur || de tshe de dag thams cad ni || zag zad 'grogs na bde bar 'gyur |[74] | (77) [74]或以三種通,神境記教授;化道聲聞眾,咸令煩惑除。 |
(78) prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati || 75 || | (78) prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhavacchidām || 79 || | (78) ... | (78) | de yi 'dus pa daṅ po ni || nyan thos srid pa bcad gyur pa || duṅ phyur phrag (3)dgu bye phrag drug | tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[75] | (78) [75]初會為說法,廣度諸聲聞;(23)九十六億人,令出煩惱障。 |
(79) dvitīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ || 76 || | (79) dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām || 80 || | (79) ... | (79) | de yi 'dus pa gnyis pa ni || nyon moṅs 'chiṅ ba las grol ba'i || duṅ phyur phrag dgu bye phrag bźi || tshaṅ ba'i nyan thos 'byuṅ (4)par 'gyur |[76] | (79) [76](24)第二會說法,廣度諸聲聞;九十四億人,令渡無明海。 |
(80) tṛtīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām || 77 || | (80) tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām || 81 || | (80) ... | (80) | de yi 'dus pa gsum pa ni || sems źi rnam par grol gyur pa || duṅ phyur phrag dgu bye phrag gnyis || tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[77] | (80) [77]第三會說法,廣度諸聲聞;九十二億人,令心善調伏。 |
(81) dharmacakraṃ pravartyātha vinīya suramānuṣān | sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati || 78 || | (81) dharmacakraṃ pravartyātha vinīya suramānuṣān | sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati || 82 || | (81) ... | (81) | chos kyi 'khor lo rab bskor nas || (5)lha daṅ mi rnams rnam btul te || nyan thos dge 'dun thabs cig tu || groṅ du bsod snyoms spyod la rgyu |[78] | (81) [78]三轉法輪已,人天普純淨;將諸弟子眾,乞食入城中。 |
(82) tataḥ praveśatas tasya ramyāṃ ketumatīpurīm | māndāravāṇi puṣpāni patiṣyanti purottame | devatāḥ prakramiṣyanti tasmin pure gate munau || 79 || | (82) tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm | māndārakāṇi puṣpāni patiṣyanti purottame | devatāḥ prakariṣyanti tasmin puragate munau || 83 || | (82) ... | (82) | de nas rtog ldan dga' lta yi || groṅ khyer der ni gśegs pa na || groṅ khyer (6)mchog tu mandāra'i || me tog char chen 'bab par 'gyur || thub pa groṅ der gśegs pa la || lha yis me tog 'thor bar 'gyur |[79] | (82) [79](428a1)既入妙幢城,衢巷皆嚴飾;為供養佛故,天雨曼陀花。 |
(83) catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ | brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati || 80 || | (83) catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ | brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati || 84 || | (83) ... | (83) | rgyal po chen po bźi dag daṅ || brgya byin sum cu (7)rtsa gsum dbaṅ || tshaṅs pa lha sogs thabs cig tu || de la mchod pa byed par 'gyur |[80] | (83) [80](3)四王及梵王,並餘諸天眾; |
(84) utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam | aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca || 81 || | (84) utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam | aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati || 85 || | (84) ... | (84) | lha yi bu ni mthu chen gyis || utpala padma ku mu ta || pad ma dkar po dri źim daṅ || a ga ru daṅ (495a1)candana daṅ || de bźin lha rdzas phreṅ ba daṅ || lha rdzas gos kyaṅ 'thor par 'gyur |[81] | (84) [81](4)香花鬘供養,輔翼大悲尊。 |
(85) cailakṣepaṃ vidhāsyanti devaputrā maharddhi(5b1)kāḥ | taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 82 || | (85) cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ | taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 86 || | (85) ... | (85) | 'jig rten mgon de groṅ khyer gyi || mchog tu gśegs pa mthoṅ nas (2)ni || śiṅ bal 'dab ltar 'jam pa yi || sa der gdiṅ brgya cher 'diṅ |[82] | (85) [82]大威德諸天,散以妙衣服;繽紛遍城邑,瞻仰大醫王。 |
(86) pathi tatra sthitā bhūmir mṛdus tūlapicūpamā | vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi || 83 || | (86) divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati | devatā prakariṣyanti tasmin puragate munau || 87 || ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ | te pi taṃ pūjayiṣyanti praviśantaṃ purottamam || 88 || pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam | vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā || 89 || | (86) ... | (86) | de dag lam gar phreṅ ba ni || sna tshogs mdzes pa rnam par 'grem || lha yi bu ni mthu chen daṅ || mi rnams yid (3)ni rab daṅ ba |[83] | (86) [83]以妙寶香花,散灑諸衢街;履踐於其上,喻若覩羅綿。 |
(87) chattradhvajapatākābhir gandhamālyānulepanaiḥ | śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ | śāstuḥ pūjāṃ (6a1)kariṣyanti devaputrā maharddhikāḥ || 84 || | (87) chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ | śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ || 90 || | (87) ... | (87) | gdugs daṅ rgyal mtshan ba dan daṅ || spos daṅ phreṅ ba byug pa daṅ || rol mo sgra snyan bsgrags pa yis || ston pa la ni mchod par 'gyur |[84] | (87) [84]音樂及幢幡,夾路而行列; |
(88) sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ | prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam || 85 || | (88) taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ | prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam || 91 || | (88) ... | (88) | brgya byin mig stoṅ (4)lha rnams kyi || rgyal po bde sogs bdag po de || rab mgu thal mo sbyar nas ni || 'jig rten mgon la bstod par byed |[85] | (88) [85](10)人天帝釋眾,稱讚大慈尊: |
(89) namas te puruṣasiṃha namas te puruṣottama | anukampasva janatāṃ bhagavann agrapudgala || 86 || | (89) namas te puruṣājanya namas te puruṣottama | anukampasva janatāṃ bhagavann agrapudgala || 92 || | (89) ... | (89) | skyes bu caṅ śes khyod la 'dud || skyes mchog khyed (5)la phyag 'tshal lo || gaṅ zag mchog gyur bcom ldan 'das || skye rgu la ni thugs brtser mdzod |[86] | (89) [86](11)『南謨天上尊,南謨士中勝;善哉薄伽梵,能哀愍世間。』 |
(90) maharddhiko devaputras tasya māro bhaviṣyati | sa caiva prāñjali(ṃ) bhūtvā stoṣyate lokanāyakam || 87 || | (90) maharddhiko devaputras tasya māro bhaviṣyati | sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam || 93 || | (90) ... | (90) | de yi tshe na lha yi bu || mthu chen bdud ces bya ba 'byuṅ || de yaṅ thal mo rab (6)sbyar nas || 'jig rten mgon la bstod par byed |[87] | (90) [87]有大威德天,當作魔王眾;歸心合掌禮,讚仰於導師。 |
(91) śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ | pravekṣate ketumatīṃ maitreyo lokanandanaḥ || 88 || | (91) śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ | pravekṣyate ca maitreyo lokanātho vināyakaḥ || 94 || | (91) ... | (91) | tshaṅs pa'i 'khor gyis yoṅs bskor ciṅ || tshaṅs pas kyaṅ ni mdun bdar te || tshaṅs pa'i dbyaṅs ni sgrog bźin du || dam (7)pa'i chos ni gsuṅ bar 'gyur |[88] | (91) [88]梵王諸天眾,眷屬而圍遶; |
(92) brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ | kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan || 89 || | (92) brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam | kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan || 95 || | (92) ... | (92) | zag zad nyes pa rnams bral źiṅ || srid pa'i 'chiṅ ba rab spaṅs pa'i || dgra bcom rnams kyis sa 'di ni || thams cad kun tu gaṅ bar (495b1)'gyur |[89] | (92) [89]各以梵音聲,闡揚微妙法。 |
(93) ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati | kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 90 || | (93) ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati | kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 96 || | (93) ... | (93) | lha daṅ mi daṅ dri za daṅ || gnod sbyin daṅ ni srin po klu || mthu chen rnams ni mgu gyur nas || ston la mchod pa byed par 'gyur |[90] | (93) [90]於此世界中,多是阿羅漢;(18)蠲除有漏業,永離煩惱苦。 |
(94) hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ | śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 91 || | (94) hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ | śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 97 || | (94) ... | (94) | gaṅ dag byams pa'i bstan pa la || tshaṅs (2)par spyad pa spyod gyur pa || de dag gdon mi za bar ni || nyon moṅs med ciṅ the tshom med |[91] | (94) [91](19)人天龍神等,乾闥阿修羅;羅剎及藥叉,皆歡喜供養。 |
(95) te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ | chinnasrotā anādātā uttīrṇā bhavasāgarāt | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 92 || | (95) te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ | utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 98 || | (95) ... | (95) | gaṅ dag byams pa'i bstan pa la || tshaṅs par spyod pa spyod gyur pa || de dag gdon mi za bar (3)ni || ṅa yi med ciṅ yoṅs 'dzin med || gser daṅ dṅul la 'dzin med ciṅ || gnas med chags pa'aṅ yod pa min || gaṅ dag byams pa'i bstan pa la || tshaṅs par spyad pa spyod (4)gyur pa |[92] | (95) [92]彼時諸大眾,斷障除疑惑;超越生死流,善修清淨行。 |
(96) te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ | ajātarūparajatā aniketā asaṃbhavāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 93 || | (96) te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ | ajātarūparajatā aniketā asaṃstavāḥ | brahmacaryaṃ cariṣyanti ye maitreyānuśasane || 99 || | (96) ... | (96) | de dag gdon mi za bar ni || sred pa'i dra ba bcad pa daṅ || bsam gtan rdzogs par byas nas ni || dga' daṅ bde daṅ yaṅ dag ldan || 'byuṅ po kun la thugs brtse ba || byams (5)pa rkaṅ gnyis rnams kyi mchog |[93] | (96) [93]彼時諸大眾,離著棄珍財;無我我所心,善修清淨行。 |
(97) te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ | dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 94 || | (97) te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt | dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 100 || | (97) ... | (97) | lo ni drug khri dag tu yaṅ || dam pa'i chos ni ston par 'gyur || de na srog chags brgya stoṅ daṅ || 'bum phrag rnam par 'dren pa ste || dam pa'i (6)chos la btul nas ni || de nas mya ṅan 'da' bar 'gyur |[94] | (97) [94]彼時諸大眾,毀破貪愛網;圓滿靜慮心,善修清淨行。 |
(98) ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ | deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ || 95 || | (98) ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ | deśayiṣyati saddharmaṃ śāstā lokānukampayā || 101 || | (98) ... | (98) | thub pa chen pos gsuṅs pa de || yoṅs su mya ṅan 'das nas kyaṅ || de tshe de yi dam chos ni || lo khri dag tu gnas par (7)'gyur |[95] | (98) [95]慈氏天人尊,哀愍有情類;(28)期於六萬歲,說法度眾生。 |
(99) śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ | vinayitvā ca saddharme tato nirvāṇam eṣyati || 96 || | (99) śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ | vinīya dharmakāyena tato nirvāṇam eṣyati || 102 || | (99) ... | (99) | rgyal ba śākya thub de la || sems ni rab tu dad par gyis || des na byams pa rkaṅ gnyis mchog | rdzogs pa'i saṅs rgyas mthoṅ bar 'gyur |[96] | (99) [96](29)化滿百千億,令度煩惱海;(428b1)有緣皆拯濟,方入涅槃城。慈氏大悲尊,入般涅槃後;正法住於世,亦滿六萬年。 |
(100) parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ | daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā || 97 || | (100) tasmiṃś ca nirvṛte dhīre maitreye dvipadottame | daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau || 103 || | (100) ... | (100) | de phyir saṅs rgyas chos dag (496a1)daṅ || dge 'dun tshogs kyi mchog la ni || sems ni rab tu dad gyis daṅ || don chen rab tu 'grub par 'gyur |[97] | (100) [97]若於我法中,深心能信受; |
(101) prasādayiṣyatha cittāni tasmiṃ śākyamunau jine | tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 98 || | (101) prasādayati cittāni tasmāc chākyamunau jine | tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 104 || | (101) ... | (101) | thugs rje che ldan de lta bu'i || (2)byams pa rkaṅ gnyis mchog gyur pa || de tshe mnyes par byas nas ni || de nas mya ṅan 'da' bar 'gyur |[98] | (101) [98]當來下生日,必奉大悲尊。 |
(102) idam āścaryakaṃ śrutvā imām ṛddhim anuttamām | ko vidvān na prasīdeta api kṛ(6b1)ṣṇābhijātikaḥ || 99 || | (102) tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame | prasādayati cittāni bhaviṣyati maharddhikam || 105 || taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam | ārādhayitvā kālena tato nirvāṇam eṣyatha || 106 || idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām | ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu || 107 || | (102) ... | (102) | ya mtshan 'di dag thos gyur ciṅ || 'byor pa mi nyuṅ mthoṅ (3)mdzad de || nag po'i rigs kyaṅ dad 'gyur na || mkhas pa su źig dad mi 'gyur |[99] | (102) [99]若有聰慧者,聞說如是事;誰不起欣樂,願逢慈氏尊。 |
(103) tasmād ihātmakāmena mahātmyam abhikāṃkṣatā | saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam || 100 || | (103) tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ | saddharmo gurukartavyaḥ smaratā buddhaśāsanam || 108 || | (103) ... | (103) | de phyir 'di na bdag nyid che || 'dod ciṅ bdag la legs 'dod pas || saṅs rgyas (4)bstan pa dran bźin du || dam pa'i chos la gus par bya |[100] | (103) [100]若求解脫人,希遇龍花會;(9)常供養三寶,當勤莫放逸。」 |
(104) iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptaṃ || ye dharmā hetuprabhavā hetu 7[注] teṣāṃ tathāgato | hy avadat teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || śubham astu || abde glāvagnidvirade śita māghe guhānane | pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt || | (104) maitreyavyākaraṇaṃ samāptam || | (104) ... | (104) | 'phags pa byams pa luṅ bstan pa rdzogs so || || rgya gar gyi mkhan po dzi na mi tra (5) daṅ | lo tstsha ba bandhe dpal brtsegs rakṣi tas bsgyur ||5[注]
| (104) (10)爾時,世尊為舍利子及諸大眾,記說當來慈氏事已,復告舍利子:「若有善男子、善女人,聞此法已,受持讀誦、為他演說、如說修行、香花供養、書寫經卷,是諸人等當來之世,必得值遇慈氏下生,於三會中咸蒙救度。」(15) 爾時,世尊說此頌已,舍利子及諸大眾,歡喜信受,頂戴奉行。5 |