讀取中請稍後...
MaitreyavyākaraṇaMaitreyavyākaraṇaMaitreyavyākaraṇa聖彌勒授記經佛說彌勒下生成佛經
(1)
(Maitreyavyākaraṇa)
(1)
(Maitreyavyākaraṇa)
(1)
(Maitreyavyākaraṇa)
(1)

(489b7)|| rgya gar skad du | ārya mai tri ya byā ka ra ṇa | bod skad du | 'phags pa byams pa luṅ bstan pa |1[注]

 

(1)
佛說彌勒下生成佛經 唐三藏法師義淨奉 制譯
(2)
(1a1)oṃ namo maitreyanāthāya ||
(2)
...
(2)
...
(2)
'phags pa (490a1)byams pa la phyag 'tshal lo |
(2)
(3)
evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma | veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ || atha khalv āyuṣmāñ
(3)
...
(3)
...
(3)
(3)
(426a6)如是我聞:一時,薄伽梵在王舍城鷲峯山上,與大苾芻眾俱。(7)爾時,大智舍利子法將中最,哀愍世間,從座而起,偏袒右肩,右膝著地,合掌恭敬,而白佛言:「世尊!我今欲少諮問,願垂聽許!」(10)佛告舍利弗:「隨汝所問,我當為說。」(11) 時,舍利子即以伽他請世尊曰:(13)
(4)
chāriputra mahāprajño dharmasenāpatir vibhuḥ | lokasya anukampārthaṃ śāstāraṃ paripṛcchati || 1 ||
(4)
(4)
...
(4)
| chos kyi sde dpon khyab bdag dpal || śes rab chen po śā ri'i bus || 'jig rten rnams la snyiṅ brtse'i (2) phyir ||ston pa la ni yoṅs źus pa |[1]
(4)
[1]「大師所授記,當來佛下生;
(5)
yo 'sāv anāgato buddho nirdiṣṭo lokanāyakaḥ | maitreya iti nāmnā 'sau sūtrapūrvāparāntike || 2 ||
(5)
...
(5)
...
(5)
| sṅon daṅ phyi mtha'i mdo las ni || ma 'oṅs pa yi saṅs rgyas gaṅ || 'jig rten 'dren par mdzad pa po || byams pa źes bya bstan pa de |[2]
(5)
[2]彼號為慈氏,如前後經說。
(6)
tasyāhaṃ vistarañ caivaṃ śrotum icchāmi nāyaka | ṛddhiñ cāsyānubhāvañ ca tan me brūhi narottama || 3 ||
(6)
...
(6)
...
(6)
| 'dren (3)pa bdag ni de'i mthu daṅ || rdzu 'phrul daṅ ni don thams cad || rgyas par rab tu nyan 'tshal ni || de ni mi mchog bdag la gsuṅs |[3]
(6)
[3]唯願人中尊,伽陀重分別;彼神通威德,我今樂欲聞。」
(7)

athainam avadac chāstā vyākariṣyāmy ahaṃ tava | vistaran 1[注]

tasya buddhasya maitreyasya śṛṇohi me || 4 || 

(7)
...
(7)
...
(7)
| de la ston pas bka' stsal pa || saṅs (4)rgyas byams pa'i mchog de 'i || 'byor pa rgyas par khyod la ṅas || luṅ bstan bya yi ṅa la nyon |[4]
(7)
[4]佛告舍利子:「應至心諦聽;當來慈氏尊,為汝廣宣說。
(8)
udadhis tena kālena dvātriṃśatśatayojanaḥ | śoṣam āyāsyate yasmāc cakravartī yathā hy asau || 5 ||
(8)
...
(8)
...
(8)
| de yi tshe na rgya mtsho ni || khor yug tu ni dpag tshad brgya || skam par 'gyur te de (5)yaṅ ni || 'khor los bsgyur ba'i lam bzaṅ yin |[5]
(8)
[5]爾時大海水,以漸減三千;(20)二百踰繕那,為顯輪王路。
(9)
daśayojanasāhasrā jambudvīpo bhavaiṣyati | ālayaḥ sarvabhūtānāṃ vistareṇa samantataḥ || 6 ||
(9)
...
(9)
...
(9)
| de tshe dzam bu'i gliṅ 'di yaṅ || chu źeṅ tha gru mnyam par ni || dpag tshad stoṅ phrag bcu pa ste || 'byuṅ po kun gyi gnas su (6)'gyur |[6]
(9)
[6](21)贍部洲縱廣,有萬踰繕那;有情住其中,在處皆充滿。
(10)
ṛddhisphītā janapadā adaṇḍā anupadravāḥ | tatra kāle bhaviṣyanti narās te śubhakarminaḥ || 7 ||
(10)
...
(10)
...
(10)
| de yi tshe na yul gyi mi || dar ciṅ 'byor la chad pa med || 'tshe med mi ni de dag kyaṅ || dge ba byed pa dag tu 'gyur |[7]
(10)
[7]國土咸富盛,無罰無災厄;彼諸男女等,皆由善業生。
(11)
akaṇṭakā vasumatī samāharitaśādvalā | unnamantī na(1b1)mantī ca mṛdutūlapicūpamā || 8 ||
(11)
...
(11)
...
(11)

| sa gźi tsher ma med pa daṅ || mnyam źiṅ ne'u gsiṅ (7)sṅo daṅ ldan || 'phar źiṅ nem źes byed pa2[注]
 ste || 
śiṅ bal 'dab ma bźin du 'jam |[8] 

(11)
[8]地無諸棘刺,唯生青軟草;履踐隨人足,喻若覩羅綿。
(12)
akṛṣṭotpadyate śālimadhunāś ca sugandhi ca | cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ || 9 ||
(12)
...
(12)
...
(12)
| mṅar źiṅ dri ni źim pa yi || sā lu ma rmos par skye'o || sna tshogs tshon gyis mdzes byas (490b1)pa'i || gos kyi ljon śiṅ 'byuṅ bar 'gyur |[9]
(12)
[9]自然出香稻,美味皆充足;諸樹生衣服,眾綵共莊嚴。
(13)

puṣpapatraphalotpatā vṛkṣāś ca krośam ucchritāḥ | aśītivarṣasahasrāṇi2[注]
 āyus teṣāṃ bhaviṣyati || 10 || 

(13)
...
(13)
...
(13)
| me tog lo ma 'bras ldan pa'i || ljon śiṅ 'phaṅ du rgyaṅ grags 'byuṅ || de dag rnams kyi tshe lo ni || brgyad khri kho na thub par 'gyur |[10]
(13)
[10]樹高三俱舍,花菓常充實;(426b1)時彼國中人,皆壽八萬歲。
(14)
nirāmayāś ca te satvā vītaśokā mahotsavāḥ | varṇavanto mahāśakhyā mahānāgabalāc citāḥ || 11 ||
(14)
...
(14)
...
(14)
| (2)sems can de dag skyon med ciṅ || nyes bral spro ba tshe daṅ ldan pa || lus chen kha dog ldan pa ste || tshan po che yi stobs daṅ ldan |[11]
(14)
[11](2)無有諸疾苦,離惱常安樂;具相悉端嚴,色力皆圓滿。
(15)
trayā rogā bhaviṣyanti icchā anaśanaṃ jarā | pañcavarṣaśatā kanyā svāminaṃ varayiṣyati || 12 ||
(15)
...
(15)
...
(15)
| nad ni gsum źig 'byuṅ bar 'gyur || 'dod daṅ mi (3)za rga ba'o || bu mo la ni lṅa brgya dag | lo na nas khyo la bag mar 'gro |[12]
(15)

[12]人患有三種,食衰老便利;女年五百歲,方乃作婚姻。諸有欲便利,地裂而容受;人命將終盡,自往詣屍林。1[注]

 

(16)
tadā ketumatī nāma rājadhānī bhaviṣyati | āvāsaḥ śuddhasatvānāṃ prāṇināṃ śubhakarmiṇam || 13 ||
(16)
...
(16)
...
(16)
| de tshe tog ldan źes bya ba'i || rgyal po'i pho braṅ 'byuṅ 'gyur te || srog chags dge ba'i las byed pa'i || sems can rnams kyi gnas yin no |[13]
(16)
[13]城名妙幢相,輪王之所都;
(17)
yojanadvādaśāyāmaṃ saptayojanavistaram | nagaraṃ kṛtapuṇyānāṃ bhaviṣyati manoramam || 14 ||
(17)
...
(17)
...
(17)
| chur ni dpag tshad bcu gnyis te || rgyar ni dpag tshad bdun yod pa'i || bsod nams byas pa rnam dag gi | groṅ khyer yid 'oṅ 'byuṅ bar 'gyur |[14]
(17)
[14]縱十二由旬,廣七由旬量。其中所居者,皆曾植妙因;此城有勝德,住者咸歡喜。
(18)
saptaratnamayāś caiva prakārāḥ krośam uccitāḥ | iṣṭakā dvārakhaṇḍānāṃ nānāratnavibhūṣitāḥ || 15 ||
(18)
...
(18)
...
(18)
| rin chen bdun las byas mtho ba'i || ra ba 'phaṅ du rgyaṅ grags 'byuṅ || śiṅ thags daṅ ni sgo khaṅ rnams || rin chen sna tshogs dag gis brgyan |[15]
(18)
[15]樓臺并却敵,七寶之所成;(13)關鑰及門庭,種種寶嚴飾。
(19)
pariṣāś ca bhaviṣyanti ratna iṣṭakasaṃcitāḥ | padmotpalasamān kīrṇāś cakravākopaśobhitāḥ || 16 ||
(19)
...
(19)
...
(19)
| rin chen so phag gis brtsegs śiṅ || padma utpala gcal du bkram || dur bas mdzes par byas pa yi || 'obs kyaṅ 'byuṅ ba kho nar 'gyur |[16]
(19)
[16](14)繞堞諸隍塹,皆營以妙珍;名花悉充滿,好鳥皆翔集。
(20)
samantataḥ parivṛtāḥ saptabhi(s) talāpa(ṅ)ktibhiḥ | catūratnamayās tālāḥ kiṃkiṇī jālaśobhitāḥ || 17 ||
(20)
...
(20)
...
(20)
| khor yug tu ni ta la yi || phreṅ ba bdun gyis yoṅs su bskor || dril bu'i dra bas mdzes byas pa || rin chen bźi rgyu'i ta la dag |[17]
(20)
[17]七行多羅樹,周匝而圍遶;眾寶以莊嚴,皆懸網鈴鐸。
(21)
vāteneritatā(2a1)lebhyas tadā śruti manoharāḥ | bhaviṣyanti śubhā śabdā tūryās pañcāṅgikār iva || 18 ||
(21)
...
(21)
...
(21)
| rluṅ bskyod ta la de dag las || snyan pa'i sgra ni 'di ltar dper || sil snyan yan lag lṅa ldan bźin || de las yid 'oṅ (491a1)sgra grag 'gyur |[18]
(21)
[18]微風吹寶樹,演出眾妙聲;猶如奏八音,聞者生歡喜。
(22)
ye ca tasmin pure martyāḥ krīḍāratisukhānvitāḥ | tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ || 19 ||
(22)
...
(22)
...
(22)
| mi rnams gaṅ dag groṅ khyer der || rtse dga' bde don gnyer ba rnams || de dag ta la'i sgra de yis || rab tu mgu źiṅ rtsen par (2)byed |[19]
(22)
[19]處處有池沼,彌覆雜色花;
(23)
puṣkariṇo bhaviṣyanti kumudotpalasaṃcetāḥ | udyānavanasaṃpannaṃ bhaviṣyati ca tat puram || 20 ||
(23)
...
(23)
...
(23)
| utpala ku mu das gaṅ ba'i || rdziṅ bu dag kyaṅ 'byuṅ bar 'gyur || groṅ de skyed mos tshal daṅ ni || nags tshal phun sum tshogs par 'gyur |[20]
(23)
[20](21)園苑擢芳林,莊嚴此城郭。
(24)
bhaviṣyati tadā rājā śaṃkho nāma mahādyutiḥ|mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ || 21 ||
(24)
...
(24)
...
(24)
| der ni duṅ źes bya ba yi || (3)rgyal po gzi brjid che ldan źiṅ || stobs che gliṅ bźi'i dbaṅ phyug pa || mṅa' bdag 'khor los bsgyur ba 'byuṅ |[21]
(24)
[21](22)國中有聖主,其名曰餉佉;金輪王四洲,富盛多威力。
(25)
caturaṅgabalopetaḥ saptaratnasamanvitaḥ | pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati || 22 ||
(25)
...
(25)
...
(25)
| dpuṅ gi yan lag bźi 'byor ciṅ || rin chen bdun daṅ (4)yaṅ dag ldan || rgyal po de yi sras rnams ni || stoṅ du tshaṅ bar 'byuṅ bar 'gyur |[22]
(25)
[22]其王福德業,勇健兼四兵;七寶皆成就,千子悉具足。
(26)
imāṃ samudraparyantām adaṇḍena vasundharām | pālayiṣyati dharmeṇa samena sa narādhipaḥ || 23 ||
(26)
...
(26)
...
(26)
| mi yi dbaṅ po de yaṅ ni || sa 'di rgya mtsho'i mtha' klas par || chad pa med ciṅ chos daṅ ni ||(5) mthun pas yoṅs su skyoṅ bar 'gyur |[23]
(26)
[23]四海咸清肅,無有戰兵戈;正法理群生,設化皆平等。
(27)
mahānidhānāś catvāro nayutaśatalakṣitāḥ | bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ || 24 ||
(27)
...
(27)
...
(27)
| de tshe duṅ źes bya ba yi || sa bdag rgyal po de la ni || rin chen khrag khrig brgyas mtshon pa'i || gter chen bźi ni 'byuṅ bar 'gyur |[24]
(27)
[24]王有四大藏,各在諸國中;一一藏皆有,珍寶百萬億。
(28)

piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ | elapatraś 3[注]
 ca gāndhāre 
śaṃkho vārāṇasīpure || 25 || 

(28)
...
(28)
...
(28)
| su (6)yi mtshan ni ser skya ste || bcom brlag na ni dkar po yin || sa 'dzin na ni e la'i 'dab || wā ra ṇā si'i groṅ khyer duṅ |[25]
(28)
[25](426c1)羯陵伽國內,藏名氷竭羅;蜜絺羅國中,般逐迦大藏;伊羅鉢羅藏,安處揵陀國;(4)婆羅痆斯境,藏名為餉佉。
(29)
caturbhir ebhi(r) nidhibhiḥ sa rājā susamanvitaḥ | bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ || 26 ||
(29)
...
(29)
...
(29)

| gter ni bźi po kho na daṅ || rgyal po yaṅ dag ldan par (7)ni || 'byuṅ 'gyur dpa' po chen po de || bsod nams brgya lo stobs3[注]
 las skyes |[26] 

(29)
[26](5)此諸四伏藏,咸屬餉佉王;百福之所資,果報咸成就。
(30)
brāhmaṇas tasya rājño 'tha subrahmā nāmnā(2b1) purohitaḥ | bahuśrutaś caturvedī upādhyāyo bhaviṣyati || 27 ||
(30)
...
(30)
...
(30)
| de tshe rgyal de'i mdun na 'don || bram ze tshaṅs rab ces bya ba || thos maṅ rig byed bźi 'don pa'i || (491b1)mkhan po źig ni 'byuṅ bar 'gyur |[27]
(30)
[27]輔國之大臣,婆羅門善淨;四明皆曉達,多聞為國師。
(31)
adhyāpako mantradharaḥ smṛtivān vedapāragaḥ | kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā || 28 ||
(31)
...
(31)
...
(31)
| 'don du 'jug daṅ gsaṅ tshig 'dzin || dran ldan rig byed gźuṅ 'grel daṅ || sgra ṅes sbyor bcas pha rol phyin || brda sprod pa daṅ tshig daṅ ldan |[28]
(31)
[28]博通諸雜論,善教有聞持;訓解及聲明,莫不咸究了。
(32)
tasya brahmavatī nāma tadā bhāryā bhaviṣyati | darśanīyā prāsādikā abhirūpā yaśasvinī || 29 ||
(32)
...
(32)
...
(32)
| (2)de tshe de yi chuṅ ma ni || tshaṅs ldan ma źes bya ba ste || mdzes śiṅ blta na sdug pa daṅ || gzugs mthoṅ grags daṅ ldan pa 'byuṅ |[29]
(32)
[29]有女名淨妙,為大臣夫人;名稱相端嚴,見者皆歡悅。
(33)
tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ | tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati || 30 ||
(33)
...
(33)
...
(33)
| byams pa gaṅ zag mchog gyur pa || dga' ldan gnas (3)nas śi 'phos nas || de tshe de yi lhums su ni || ṅes par nyiṅ mtshams sbyor bar 'gyur |[30]
(33)
[30]大丈夫慈氏,辭於喜足天;來託彼夫人,作後身生處。(15)既懷此大聖,
(34)
daśa māsāñ[ś] ca nikhilān dhārayitvā mahādyutim | supuṣpite ca udyāne gatvā maitreyamātaraḥ || 31 ||
(34)
(daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim | supuṣpite 'smin udyāne maitreyajananī tataḥ || 31 ||
(34)
...
(34)
| gzi brjid chen po zla ba bcu || tshaṅs par lhums su źugs nas kyaṅ || byams (4)pa'i yum ni skyed mos tshal || me tog bzaṅ rgyas naṅ gśegs nas |[31]
(34)
[31]滿足於十月;(15)於是慈尊母,往趣妙花園。
(35)
na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī | drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 ||
(35)
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī | drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 ||
(35)
...
(35)
| chos ston ma de mi 'dug ciṅ || mi nyal 'greṅ bźin dag tu ni || śiṅ gi yal ga la bzuṅ nas || (5)byams pa bltams pa nyid du 'gyur |[32]
(35)
[32]至彼妙園中,不坐亦不臥;徐立攀花樹,俄誕勝慈尊。
(36)

niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ | abhrakūṭād yathā sūryā 4[注]
 nirgata
ś ca prabhāyate || 33 || 

(36)
.
(36)
...
(36)
| mi yi mchog tu gyur pa de || glo g.yas nas ni 'byuṅ 'gyur te || dper na sprin gyi phuṅ po nas || nyi ma byuṅ ba bźin du gsal |[33]
(36)
[33]爾時最勝尊,出母右脇已;如日出雲翳,普放大光明。
(37)
kariṣyate samālokaṃ sanarāmaravanditaḥ | alipto garbhapaṅkena padmaṃ caiva yathāmbuvā | traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 34 ||
(37)
alipto garbhapaṅkena kuśeśayam ivāmbunā | traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 33 || prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ | jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam || 34 ||
(37)
...
(37)
| ji ltar (6)chu yi padma bźin || mṅal gyi 'dam gyis mi gos so || khams gsum 'di ni thams cad du || 'od kyis rgyas par 'geṅs par 'gyur || de nas brgya byin lha dbaṅ po || bde (7)sogs mṅa' bdag dga' gyur nas || byams pa rkaṅ gnyis mchog gyur pa || bltams pa'i tshe na lon par 'gyur |[34]
(37)

[34]不染觸胞胎,如蓮花出水;光流三界內,咸仰大慈輝。當爾降生時,千眼帝釋主;躬自擎菩薩,欣逢兩足尊。2[注]


(38)
pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati | diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati | iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ || 35 ||
(38)
padāni jātamātraś ca saptāsau prakramiṣyati | pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati || 35 ||
(38)
...
(38)
| de ni bltams ma thag tu yaṅ || gom pa bdun dag (492a1) 'dor bar 'gyur || gom pa re rer gter daṅ ni || padma re re 'byuṅ bar 'gyur || phyogs bźi dag tu gzigs nas ni || bdag gi skye ba tha mas (2)ni || 'di yin yaṅ srid yod ma yin |[35]
(38)
[35]菩薩於此時,自然行七步;而於足履處,皆出寶蓮花。遍觀於十方,告諸天人眾;(28)我此身最後,
(39)
(3a1)na punar āgamiṣyāmi ni[r]vāsyāmi nirāśravaḥ | śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ || 36 ||
(39)
diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati | iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ | na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ || 36 || saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām | tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam || 37 ||
(39)
...
(39)
| yaṅ daṅ yaṅ du phyir mi 'oṅ || zag med mya ṅan 'das 'gro źes || gsuṅ yaṅ rab tu bka' stsal to || klu rnams kyis ni chu (3)yi rgyun || bsil daṅ 'jam pas sku bsil 'gyur |[36]
(39)
[36]無生證涅槃。(29)龍降清涼水,澡沐大悲身;
(40)
divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt | śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani || 37 ||
(40)
śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani | śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ || 38 ||
(40)
...
(40)
| nam mkha'i ṅos nas lha rdzas kyi || gos daṅ me tog 'bab par 'gyur || de yi dbu la gdugs dkar po || lha (4)rnams kyis ni 'dzin par 'gyur |[37]
(40)
[37](427a1)天散殊妙花,虛空遍飄灑。諸天持白蓋,掩庇大慈尊;各生希有心,守護於菩薩。
(41)
hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ | pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam | śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati || 38 ||
(41)
pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam | śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati || 39 ||
(41)
...
(41)
| mtshan mchog sum cu gnyis mṅa' ba || byams pa dpal gyis 'bar ba de || ma mas yaṅ dag blaṅs nas su || yum gyi (5)phyag tu 'bul bar 'gyur |[38]
(41)

[38]3[注]

褓母擎菩薩,三十二相身;具足諸光明,捧持來授母。 

(42)
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām | ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ || 39 ||
(42)
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām | ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā || 40 ||
(42)
...
(42)
| rin chen sna tshogs kyis brgyan pa'i || khyogs ni yid du 'oṅ ba la || sras daṅ bcas par bźugs gsol nas || lha rnams kyis ni (6)khyer bar 'gyur |[39]
(42)
[39]御者進雕輦,皆用寶莊嚴;母子昇其中,諸天共持輿。
(43)
tatas tūryasahasreṣu vādyamāneṣu tatpuram | praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 40 ||
(43)
tatas tūryasahasreṣu vādyamāneṣu tatpuram | praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 41 ||
(43)
...
(43)
| sil snyan stoṅ phrag du ma dag || sgra 'byin 'khrol ba'i groṅ khyer der || byams pa gśegs pa tsam gyis ni || me tog char ba 'bab pa 'gyur |[40]
(43)
[40]千種妙音樂,引導而還宮;(9)慈氏入都城,天花如雨落。
(44)
tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti | sarvās tā janayiṣyanti putrān kṣemeṇa svastinā || 41 ||
(44)
...
(44)
...
(44)
(7)| de yi nyin par sbrum pa yi || bud med rnams kyaṅ btsa' bar 'gyur || de dag thams cad nyams bde źiṅ || bde legs su ni btsa' bar 'gyur |[41]
(44)
[41](10)慈尊誕降日,懷妊諸婇女;普得身安隱,皆生智慧男。
(45)
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam | pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati || 42 ||
(45)
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam | pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati || 42 ||
(45)
...
(45)
| tshaṅs rab tshan (492b1)mchog sum cu gnyis || ldan pa'i sras de mthoṅ nas ni || gsaṅ tshig dag la rab brtags nas || de yi 'og tu dga' bar 'gyur |[42]
(45)
[42]善淨慈尊父,覩子奇妙容;具三十二相,心生大歡喜。
(46)
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate | narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 ||
(46)
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate | narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 ||
(46)
...
(46)
| ji ltar gsaṅ tshig las 'byuṅ (2)bźin || gźon nu'i 'gro ba gnyis yin te || mi dbaṅ 'khor los bsgyur ba'am || saṅs rgyas rkaṅ gnyis mchog tu 'gyur |[43]
(46)
[43]父依占察法,知子有二相;處俗作輪王,出家成正覺。
(47)
sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ | cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā || 44 ||
(47)
sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ | cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ || 44 ||
(47)
...
(47)
| byams pa rkaṅ gnyis mchog (3)gyur pa || dpal de na tshod rdzogs nas ni || skye rgu 'di ni sdug bsṅal snyam || chos kyi bdag nyid dgoṅs par mdzad |[44]
(47)
[44]菩薩既成立,慈愍諸群生;眾苦險難中,輪迴常不息。
(48)

brahmasvaro mahāvego hemava(3b1)rṇo mahādyutiḥ | viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ5[注]
 || 45 || 

(48)
brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ | viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ || 45 ||
(48)
...
(48)
| dbyaṅs che tshaṅs pa'i dbyaṅs daṅ ldan || 'od (4)che gser gyi mdog daṅ ldan || steṅ phel che źiṅ thal goṅ rgyas || padma'i 'dab ma 'dra ba'i spyan |[45]
(48)
[45]金色光明朗,聲如大梵音;(19)目等青蓮葉,支體悉圓滿。
(49)
ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati | vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam || 46 ||
(49)
hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati | visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ || 46 ||
(49)
...
(49)
| de yi sku yi khrun du ni || khru ni brgyad cu dag tu 'gyur || źeṅ ni khru rnams (5)nyi śu ste || źal gyi dkyil 'khor de yi phyed |[46]
(49)
[46](20)身長八十肘,二十肘肩量;面廣肩量半,滿月相端嚴。
(50)
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ | māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 ||
(50)
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ | māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 ||
(50)
māṇavānāṃ sa maitreyo maṃtrān adhyāpayiṣyati (|)
(50)
| byams pa de ni bram ze'i bu || stoṅ phrag bźi po dag daṅ ni || brgyad cus mdun du bdar nas ni || gsaṅ tshig dag kyaṅ (6)'don du 'jug |[47]
(50)
[47]菩薩明眾藝,善教受學者;請業童蒙等,八萬四千人。
(51)
tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati |ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam || 48 ||
(51)
atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati | tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam || 48 ||
(51)
...
(51)
| de nas rgyal po chen po duṅ || sboms su 'dom ni drug cu bźi || 'phaṅ du 'dom ni stoṅ yod pa'i || mchod sdoṅ źig ni 'dzugs par 'gyur |[48]
(51)
[48]時彼餉佉王,建立七寶幢;幢高七十尋,廣有尋六十。
(52)
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam | saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati || 49 ||
(52)
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam | pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram | saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati || 49 ||
(52)
x x x x vibhūṣitaṃ | pradāsyati dvijātibhyo yajñāṃ kṛ(t)v(ā) pur(as)sara ||
(52)
| mi dbaṅ (7)de yis mchod sdoṅ de || rin chen sna tshogs kyis brgyan nas || mchod sbyin gyis ni spyan draṅs te || bram ze dag la rab tu 'bul |[49]
(52)
[49]寶幢造成已,王發大捨心;施與婆羅門,等設無遮會。
(53)
tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam | brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt || 50 ||
(53)
taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam | brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt || 50 ||
(53)
...
(53)

| mchod sdoṅ yid 'oṅ rin chen rgyu || de ni (493a1) phul ma thag tu yaṅ || bram ze stoṅ po rnams kyis ni || de yi mod la bged 4[注]

par gyur |[50] 

(53)
[50]其時諸梵志,數有一千人;(29)得此妙寶幢,毀坼須臾頃。
(54)
tasya yūpasya maitreyo dṛṣṭvā cainām anityatām | kṛtsna(ṃ) vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 ||
(54)
yūpasya tasya maitreyo dṛṣṭvā caitām anityatām | kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 ||
(54)
(dṛ)ṣṭvevan tām anityatām | kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣya(ti |)
(54)
| byams pas mchod sdoṅ de yi ni || mi rtag nyid de (2)mthoṅ nas kyaṅ || 'khor ba mtha' dag rnams bsam ste || rab tu 'byuṅ bar 'dod par 'gyur |[51]
(54)
[51](427b1)菩薩覩斯已,念世俗皆然;生死苦羈籠,思求於出離。
(55)
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam | vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 ||
(55)
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam | vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 ||
(55)
...
(55)
| 'dir bdag rab tu byuṅ nas ni || bdud rtsi'i go 'phaṅ reg 'gyur daṅ || skye (3)bo 'chi bdag nad rga ba'i || 'jigs las 'grol bar 'gyur snyam źes |[52]
(55)

[52]「祈誠寂滅道,棄俗而出家;生老病死中,救之令得出。」慈尊興願曰4[注]

(56)
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ | niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ || 53 ||
(56)
aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ | niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ || 53 ||
(56)
(sa)hasrai<ḥ> saṃpuraskṛtaḥ | niṣkramiṣyati maitre(yaḥ)
(56)
| skye bo rab daṅ gzigs nas ni || sdug bsṅal sdug bsṅal kun 'byuṅ daṅ || sdug bsṅal yaṅ (4)dag 'gog pa daṅ || bde ba mya ṅan las 'das 'gro |[57]
(56)
[53]八萬四千人,俱生厭離心,並隨修梵行。於初發心夜,捨俗而出家;還於此夜中,而昇等覺地。
(57)
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati | pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti | ṣaṭkrośaviṭapādyāni vidhūtā(4a1)ni samantataḥ || 54 ||
(57)
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati | pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ || 54 ||
(57)
...
(57)
| 'phags lam yan lag brgyad pa yi || bden pa dag kyaṅ ston par 'gyur || de yi chos de thos nas kyaṅ || bstan (5)pa la ni nan tan sgrub |[56]
(57)
[54]時有菩提樹,號名曰龍花;高四踰繕那,蓊欝而榮茂。枝條覆四面,蔭六俱盧舍;
(58)
tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ | anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ || 55 ||
(58)
niṣadya tasya cādhastān maitreyo puruṣottamaḥ | anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ || 55 || yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati | tasyām eva ca rātrau hi parāṃ bodhim avāpsyati || 56 ||
(58)
(m)ai(tr)ey(a)<ḥ>p(u)ruṣo(ttamaḥ)
(58)
| byams pa gaṅ zag mchog gyur de || stoṅ phrag bźi po dag daṅ ni || brgyad cu dag gis mdun bdar nas || rab tu 'byuṅ bar ṅes 'byuṅ (6)'gyur |[53]
(58)
[55](12)慈氏大悲尊,於下成正覺。
(59)
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ | deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 56 ||
(59)
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ | deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 57 ||
(59)
...
(59)
| de tshe de yi byaṅ chub śiṅ || klu śiṅ źes bya 'byuṅ 'gyur te || de yi yal ga gnam 'phaṅ du || dpag tshad tsam du yaṅ dag 'phags || de ni byaṅ chub śiṅ (7)de yi || yal ga gel pa thams cad du || kho ra khor yug rgyaṅ grags drug || khebs pa kho na dag tu 'gyur |[54]
(59)
[56](13)於人中尊勝,具八梵音聲;說法度眾生,令離諸煩惱。
(60)
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam | āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || 57 ||
(60)
...
(60)
...
(60)
| byams pa rkaṅ gnyis mchog gyur de || de yi druṅ du gśegs nas (493b1)su || bla med byaṅ chub źi ba ni || thob 'gyur 'di la the tshom med |[55]
(60)
[57]苦及苦生處,一切皆除滅;能修八正道,登彼涅槃岸。
(61)
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati | tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane || 58 ||
(61)
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati | duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam || 58 || āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam | taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane || 59 ||
(61)
...
(61)
| gaṅ gi nub mo kho na la || rab tu 'byuṅ bar mṅon 'byuṅ ba || de yi nub mo kho na la || byaṅ chub dam pa 'thob par (2)'gyur || de yi 'og tu thub mchog go || dam chos sdug bsṅal kun spoṅ źiṅ || źi ba yan lag brgyad ldan pa'i || gsuṅ gis ston par mdzad par 'gyur |[58]
(61)
[58]為諸清信者,說此四真諦;得聞此如法,至誠而奉持。
(62)
supuṣpite ca udyāne sannipāto bhaviṣyati | saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati || 59 ||
(62)
udyāne puṣpasaṃcchanne sannipāto bhaviṣyati | pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati || 60 ||
(62)
...
(62)
| me tog mdzes pa brgyus pa (3)yi || skyed mos tshal du de yi 'khor || dpag tshad brgya khyon gaṅ ba dag | yaṅ dag 'du ba kho nar 'gyur |[59]
(62)
[59]於妙花園中,諸眾如雲集;滿百由旬內,眷屬皆充滿。
(63)
tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ | dattvā dānam asaṃkhyeyaṃ pravrajyā(ṃ) rocayiṣyati || 60 ||
(63)
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ | dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati || 61 ||
(63)
...
(63)
| de nas mi dbaṅ rgyal po duṅ || grags pa chen pos thos nas ni || sbyin pa graṅs (4)med byas nas kyaṅ || rab tu 'byuṅ bar 'dod par 'gyur |[60]
(63)
[60]彼輪王餉佉,聞深妙法已;(22)罄捨諸珍寶,祈心慕出家。
(64)
aśītibhiś catu(r)bhiś ca sahasraiḥ sa puraskṛtaḥ | narādhipo 'pi niṣkramya pravrajyām upayāsyati || 61 ||
(64)
aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ | narādhipo viniṣkramya pravrajyām upayāsyati || 62 ||
(64)
...
(64)
| rgyal po stoṅ phrag bźi daṅ ni || brgyad cu dag gis mdun bdar te || khyim nas des par byuṅ nas ni || rab tu 'byuṅ bar 'gro (5)bar 'gyur |[61]
(64)
[61](23)不戀上宮闈,至求於出離;八萬四千眾,咸隨而出家。
(65)
tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ | maitreyasya pitā caiva pravrajyām upayāsyati || 62 ||
(65)
anenaiva pramāṇena mānavānāṃ puraskṛtaḥ | maitreyasya pitā tatra pravrajyām niṣkramiṣyati || 63 ||
(65)
...
(65)
| byams pa'i yab kyaṅ de bźin du || de yi tshad daṅ mnyam pa yi || bram ze rnams kyis mdun bdar nas || rab tu 'byuṅ bar 'gro bar 'gyur |[62]
(65)
[62]復八萬四千,婆羅門童子;聞王捨塵俗,亦來求出家。
(66)
tato gṛhapatis tatra sudhano nāma viśrutaḥ | pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ || 63 ||
(66)
tato gṛhapatis tatra sudhano nāma viśrutaḥ | pravrajiṣyati śuddhātmā maitreyasyānuśasane || 64 ||
(66)
...
(66)
| de nas de tshe khyim bdag ni || (6)nor bzaṅ tshogs ni rnam grags pa || chos kyi bdag nyid stoṅ dag gis || bskor nas rab tu 'byuṅ bar 'gyur |[63]
(66)
[63]主藏臣長者,其名曰善財;并與千眷屬,亦來求出家。
(67)

strīratnam atha śaṃkhasya viśākhā nāma viśrutā | aśītibhiś caturbhiś ca(4b1) sahasraiḥ sā puraskṛtā | nārīṇāṃ saha niṣkramya pravrajyām upayāsyati 6[注]
 || 64 || 

(67)
strīratnam atha śaṅkhasya viśākhā nāma viśrutā | aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā | nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati || 65 ||
(67)
...
(67)
| duṅ gi bud med rin po che || sa ga źes ni rnam grags pa || bud med (7)stoṅ phrag bźi daṅ ni || brgyad cu dag gis mdun bdar te || de yi 'og tu mṅon byuṅ nas || rab tu 'byuṅ bar 'gro bar 'gyur |[64]
(67)
[64]寶女毘舍佉,及餘諸從者;(427c1)八萬四千眾,亦來求出家。
(68)
prāṇinān tatra samaye sahasrāṇi śatāni ca | pravrajyām upayāsyanti maitreyasyānuśāsane || 65 ||
(68)
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca | pravrajyām upayāsyanti maitreyasyānuśāsane || 66 ||
(68)
...
(68)
| de yi tshe na byams pa yi || bstan pa la ni srog chags (494a1)dag || stoṅ phrag daṅ ni brgya phrag rnams || rab tu 'byuṅ bar 'gro bar 'gyur |[65]
(68)
[65]復過百千數,善男善女等;(3)聞佛宣妙法,亦來求出家。
(69)
tataḥ kāruṇika(ḥ) śāstā maitreyo dvipadottamaḥ | samitaṃ vyavalokyātha idam arthaṃ pravakṣyate || 66 ||
(69)
supuṣpite 'smin udyāne sannipāto bhaviṣyati | samantato yojanaśataṃ parṣat tasya bhaviṣyati || 67 || tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ | samitiṃ vyavalokyātha idam arthaṃ pravakṣyati || 68 ||
(69)
...
(69)
| de yi 'og tu thugs rje can || ston pa byams pa rkaṅ gnyis mchog ||(2)'khor lo rnam par gzigs nas ni |[66]
(69)
[66](4)天上天人尊,大慈悲聖主;普觀眾心已,而演出要法。
(70)
sarve te śākyamuninā muniśreṣṭhena tāyinā | arthato lokanāthena dṛṣṭāḥ saddharmadhātunā | āropitā mokṣamārge nikṣiptā mama śāsane || 67 ||
(70)
sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā | arthato lokanāthena dṛṣṭvā saddharmadhātunā | ropitā mokṣamārgeṇa vikṣiptā mama śāsane || 69 ||
(70)
...
(70)
| śākya seṅge thub pa ste || gtso bo skyob par mdzad pa po || dam pa'i chos dbyiṅs gzigs gyur pa || 'jig rten mgon pos 'di dag kun || (3)thar pa'i lam de bskyed nas kyaṅ || don gyis ṅa yi bstan la btaṅ |[67]
(70)
[67]告眾:『汝應知,慈悲釋迦主;教汝修正道,來生我法中。
(71)
chatradhvajapatākābhi(r) gandhamālyānulepanaiḥ | kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane || 68 ||
(71)
chattradhvajapatākābhir gandhamālyavilepanaiḥ | kṛtvā stūpeṣu satkāram āgatā hi mamāntikam || 70 ||
(71)
...
(71)
| gdugs daṅ rgyal mtshan pa dan daṅ || dri daṅ phreṅ ba byug pa yis || śākya thub la mchod nas ni || (4)ṅa yi bstan la lhags pa yin |[68]
(71)
[68]或以香花鬘,幢幡蓋嚴飾;供養牟尼主,來生我法中。
(72)
kuṃkumodakasekena candanenānulepanam | dattvā śākyamune(ḥ) stūpe hy āgatā mama śāsane || 69 ||
(72)
kuṅkumodakasekaṃ ca candanenānulepanam | dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam || 72 ||
(72)
...
(72)
| gur gum chu yis gdab pa daṅ || candana gyi ni byug pa yis || śākya thub pa'i mchod rten la || mchod nas ṅa yi bstan la lhags |[69]
(72)
[69]或欝金沈水,香泥用塗拭;供養牟尼塔,來生我法中。
(73)
buddhaṃ dharmañ ca saṃghañ ca gatvā tu śaraṇaṃ sadā | kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane || 70 ||
(73)
...
(73)
...
(73)
| de (5)tshe saṅs rgyas chos daṅ ni || dge 'dun la yaṅ skyabs soṅ źiṅ || dge ba'i las kyaṅ byas nas ni || ṅa yi bstan la lhags pa yin |[70]
(73)
[70]或歸佛法僧,恭敬常親近;(13)常修諸善行,來生我法中。
(74)
śikṣāpadān samādāya śākyasiṃhasya śāsane | pratipādya [ya]thābhūtaṃ hy āgatā mama śāsane || 71 ||
(74)
śikṣāpadāni cādāya śākyasiṃhasya śāsane | paripālya yathābhūtam āgatā hi mamāntikam || 73 ||
(74)
...
(74)
| śākya seṅge'i bstan pa la || bslab (6)gźi yaṅ dag blaṅs nas su || ji ltar gsuṅ bźin bsgrubs nas ni || ṅa yi bstan la lhags pa yin |[71]
(74)
[71](14)或於佛法中,受持諸學處;善護無缺犯,來生我法中。
(75)
dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam | vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane || 72 ||
(75)
saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam | vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam || 71 ||
(75)
...
(75)
| dge 'dun la yaṅ chos gos daṅ || źal zas daṅ ni btuṅ ba daṅ || (7)snyun gsos sna tshogs sbyin pa rnams || phul nas ṅa yi bstan la lhags |[72]
(75)
[72]或於四方僧,施衣服飲食;並奉妙醫藥,來生我法中。
(76)
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā | prātihārakapakṣañ ca aṣṭāṅ(5a1)gaṃ sus[am]āhitaḥ | upavāsam upoṣyeha hy āgatā mama śāsane || 73 ||
(76)
upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham | caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā | prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam || 74 ||
(76)
...
(76)
| bcu bźi daṅ ni bco lṅa daṅ || de bźin zla gcig tshes brgyad daṅ || cho 'phrul wa yi zla ba la || (494b1)yan lag brgyad legs mnyam bźag ciṅ || bsnyen gnas gso sbyoṅ byas nas ni || ṅa yi bstan la lhags so źes || don 'di rab tu gsuṅ bar 'gyur |[73]
(76)
[73]或於四齋辰,及在神通月;受持八支戒,來生我法中。』
(77)
prātihāryatrayeṇāsau śrāvakān vinayiṣyati | sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ || 74 ||
(77)
prātihāryatrayeṇāsau śrāvakān vinayiṣyati | sarve te asravās tatra kṣipayiṣyanti suratāḥ || 78 ||
(77)
...
(77)
| de yi nyan thos rnams kyaṅ ni || (2)cho 'phrul gsum gyis 'dul bar 'gyur || de tshe de dag thams cad ni || zag zad 'grogs na bde bar 'gyur |[74]
(77)
[74]或以三種通,神境記教授;化道聲聞眾,咸令煩惑除。
(78)
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati || 75 ||
(78)
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhavacchidām || 79 ||
(78)
...
(78)
| de yi 'dus pa daṅ po ni || nyan thos srid pa bcad gyur pa || duṅ phyur phrag (3)dgu bye phrag drug | tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[75]
(78)
[75]初會為說法,廣度諸聲聞;(23)九十六億人,令出煩惱障。
(79)
dvitīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ || 76 ||
(79)
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām || 80 ||
(79)
...
(79)
| de yi 'dus pa gnyis pa ni || nyon moṅs 'chiṅ ba las grol ba'i || duṅ phyur phrag dgu bye phrag bźi || tshaṅ ba'i nyan thos 'byuṅ (4)par 'gyur |[76]
(79)
[76](24)第二會說法,廣度諸聲聞;九十四億人,令渡無明海。
(80)
tṛtīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām || 77 ||
(80)
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati | pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām || 81 ||
(80)
...
(80)
| de yi 'dus pa gsum pa ni || sems źi rnam par grol gyur pa || duṅ phyur phrag dgu bye phrag gnyis || tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[77]
(80)
[77]第三會說法,廣度諸聲聞;九十二億人,令心善調伏。
(81)
dharmacakraṃ pravartyātha vinīya suramānuṣān | sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati || 78 ||
(81)
dharmacakraṃ pravartyātha vinīya suramānuṣān | sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati || 82 ||
(81)
...
(81)
| chos kyi 'khor lo rab bskor nas || (5)lha daṅ mi rnams rnam btul te || nyan thos dge 'dun thabs cig tu || groṅ du bsod snyoms spyod la rgyu |[78]
(81)
[78]三轉法輪已,人天普純淨;將諸弟子眾,乞食入城中。
(82)
tataḥ praveśatas tasya ramyāṃ ketumatīpurīm | māndāravāṇi puṣpāni patiṣyanti purottame | devatāḥ prakramiṣyanti tasmin pure gate munau || 79 ||
(82)
tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm | māndārakāṇi puṣpāni patiṣyanti purottame | devatāḥ prakariṣyanti tasmin puragate munau || 83 ||
(82)
...
(82)
| de nas rtog ldan dga' lta yi || groṅ khyer der ni gśegs pa na || groṅ khyer (6)mchog tu mandāra'i || me tog char chen 'bab par 'gyur || thub pa groṅ der gśegs pa la || lha yis me tog 'thor bar 'gyur |[79]
(82)
[79](428a1)既入妙幢城,衢巷皆嚴飾;為供養佛故,天雨曼陀花。
(83)
catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ | brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati || 80 ||
(83)
catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ | brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati || 84 ||
(83)
...
(83)
| rgyal po chen po bźi dag daṅ || brgya byin sum cu (7)rtsa gsum dbaṅ || tshaṅs pa lha sogs thabs cig tu || de la mchod pa byed par 'gyur |[80]
(83)
[80](3)四王及梵王,並餘諸天眾;
(84)
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam | aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca || 81 ||
(84)
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam | aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati || 85 ||
(84)
...
(84)
| lha yi bu ni mthu chen gyis || utpala padma ku mu ta || pad ma dkar po dri źim daṅ || a ga ru daṅ (495a1)candana daṅ || de bźin lha rdzas phreṅ ba daṅ || lha rdzas gos kyaṅ 'thor par 'gyur |[81]
(84)
[81](4)香花鬘供養,輔翼大悲尊。
(85)
cailakṣepaṃ vidhāsyanti devaputrā maharddhi(5b1)kāḥ | taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 82 ||
(85)
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ | taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 86 ||
(85)
...
(85)
| 'jig rten mgon de groṅ khyer gyi || mchog tu gśegs pa mthoṅ nas (2)ni || śiṅ bal 'dab ltar 'jam pa yi || sa der gdiṅ brgya cher 'diṅ |[82]
(85)
[82]大威德諸天,散以妙衣服;繽紛遍城邑,瞻仰大醫王。
(86)
pathi tatra sthitā bhūmir mṛdus tūlapicūpamā | vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi || 83 ||
(86)
divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati | devatā prakariṣyanti tasmin puragate munau || 87 || ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ | te pi taṃ pūjayiṣyanti praviśantaṃ purottamam || 88 || pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam | vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā || 89 ||
(86)
...
(86)
| de dag lam gar phreṅ ba ni || sna tshogs mdzes pa rnam par 'grem || lha yi bu ni mthu chen daṅ || mi rnams yid (3)ni rab daṅ ba |[83]
(86)
[83]以妙寶香花,散灑諸衢街;履踐於其上,喻若覩羅綿。
(87)
chattradhvajapatākābhir gandhamālyānulepanaiḥ | śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ | śāstuḥ pūjāṃ (6a1)kariṣyanti devaputrā maharddhikāḥ || 84 ||
(87)
chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ | śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ || 90 ||
(87)
...
(87)
| gdugs daṅ rgyal mtshan ba dan daṅ || spos daṅ phreṅ ba byug pa daṅ || rol mo sgra snyan bsgrags pa yis || ston pa la ni mchod par 'gyur |[84]
(87)
[84]音樂及幢幡,夾路而行列;
(88)
sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ | prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam || 85 ||
(88)
taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ | prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam || 91 ||
(88)
...
(88)
| brgya byin mig stoṅ (4)lha rnams kyi || rgyal po bde sogs bdag po de || rab mgu thal mo sbyar nas ni || 'jig rten mgon la bstod par byed |[85]
(88)
[85](10)人天帝釋眾,稱讚大慈尊:
(89)
namas te puruṣasiṃha namas te puruṣottama | anukampasva janatāṃ bhagavann agrapudgala || 86 ||
(89)
namas te puruṣājanya namas te puruṣottama | anukampasva janatāṃ bhagavann agrapudgala || 92 ||
(89)
...
(89)
| skyes bu caṅ śes khyod la 'dud || skyes mchog khyed (5)la phyag 'tshal lo || gaṅ zag mchog gyur bcom ldan 'das || skye rgu la ni thugs brtser mdzod |[86]
(89)
[86](11)『南謨天上尊,南謨士中勝;善哉薄伽梵,能哀愍世間。』
(90)
maharddhiko devaputras tasya māro bhaviṣyati | sa caiva prāñjali(ṃ) bhūtvā stoṣyate lokanāyakam || 87 ||
(90)
maharddhiko devaputras tasya māro bhaviṣyati | sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam || 93 ||
(90)
...
(90)
| de yi tshe na lha yi bu || mthu chen bdud ces bya ba 'byuṅ || de yaṅ thal mo rab (6)sbyar nas || 'jig rten mgon la bstod par byed |[87]
(90)
[87]有大威德天,當作魔王眾;歸心合掌禮,讚仰於導師。
(91)
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ | pravekṣate ketumatīṃ maitreyo lokanandanaḥ || 88 ||
(91)
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ | pravekṣyate ca maitreyo lokanātho vināyakaḥ || 94 ||
(91)
...
(91)
| tshaṅs pa'i 'khor gyis yoṅs bskor ciṅ || tshaṅs pas kyaṅ ni mdun bdar te || tshaṅs pa'i dbyaṅs ni sgrog bźin du || dam (7)pa'i chos ni gsuṅ bar 'gyur |[88]
(91)
[88]梵王諸天眾,眷屬而圍遶;
(92)
brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ | kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan || 89 ||
(92)
brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam | kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan || 95 ||
(92)
...
(92)
| zag zad nyes pa rnams bral źiṅ || srid pa'i 'chiṅ ba rab spaṅs pa'i || dgra bcom rnams kyis sa 'di ni || thams cad kun tu gaṅ bar (495b1)'gyur |[89]
(92)
[89]各以梵音聲,闡揚微妙法。
(93)
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati | kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 90 ||
(93)
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati | kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 96 ||
(93)
...
(93)
| lha daṅ mi daṅ dri za daṅ || gnod sbyin daṅ ni srin po klu || mthu chen rnams ni mgu gyur nas || ston la mchod pa byed par 'gyur |[90]
(93)
[90]於此世界中,多是阿羅漢;(18)蠲除有漏業,永離煩惱苦。
(94)
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ | śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 91 ||
(94)
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ | śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 97 ||
(94)
...
(94)
| gaṅ dag byams pa'i bstan pa la || tshaṅs (2)par spyad pa spyod gyur pa || de dag gdon mi za bar ni || nyon moṅs med ciṅ the tshom med |[91]
(94)
[91](19)人天龍神等,乾闥阿修羅;羅剎及藥叉,皆歡喜供養。
(95)
te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ | chinnasrotā anādātā uttīrṇā bhavasāgarāt | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 92 ||
(95)
te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ | utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 98 ||
(95)
...
(95)
| gaṅ dag byams pa'i bstan pa la || tshaṅs par spyod pa spyod gyur pa || de dag gdon mi za bar (3)ni || ṅa yi med ciṅ yoṅs 'dzin med || gser daṅ dṅul la 'dzin med ciṅ || gnas med chags pa'aṅ yod pa min || gaṅ dag byams pa'i bstan pa la || tshaṅs par spyad pa spyod (4)gyur pa |[92]
(95)
[92]彼時諸大眾,斷障除疑惑;超越生死流,善修清淨行。
(96)
te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ | ajātarūparajatā aniketā asaṃbhavāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 93 ||
(96)
te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ | ajātarūparajatā aniketā asaṃstavāḥ | brahmacaryaṃ cariṣyanti ye maitreyānuśasane || 99 ||
(96)
...
(96)
| de dag gdon mi za bar ni || sred pa'i dra ba bcad pa daṅ || bsam gtan rdzogs par byas nas ni || dga' daṅ bde daṅ yaṅ dag ldan || 'byuṅ po kun la thugs brtse ba || byams (5)pa rkaṅ gnyis rnams kyi mchog |[93]
(96)
[93]彼時諸大眾,離著棄珍財;無我我所心,善修清淨行。
(97)
te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ | dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 94 ||
(97)
te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt | dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ | brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 100 ||
(97)
...
(97)
| lo ni drug khri dag tu yaṅ || dam pa'i chos ni ston par 'gyur || de na srog chags brgya stoṅ daṅ || 'bum phrag rnam par 'dren pa ste || dam pa'i (6)chos la btul nas ni || de nas mya ṅan 'da' bar 'gyur |[94]
(97)
[94]彼時諸大眾,毀破貪愛網;圓滿靜慮心,善修清淨行。
(98)
ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ | deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ || 95 ||
(98)
ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ | deśayiṣyati saddharmaṃ śāstā lokānukampayā || 101 ||
(98)
...
(98)
| thub pa chen pos gsuṅs pa de || yoṅs su mya ṅan 'das nas kyaṅ || de tshe de yi dam chos ni || lo khri dag tu gnas par (7)'gyur |[95]
(98)
[95]慈氏天人尊,哀愍有情類;(28)期於六萬歲,說法度眾生。
(99)
śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ | vinayitvā ca saddharme tato nirvāṇam eṣyati || 96 ||
(99)
śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ | vinīya dharmakāyena tato nirvāṇam eṣyati || 102 ||
(99)
...
(99)
| rgyal ba śākya thub de la || sems ni rab tu dad par gyis || des na byams pa rkaṅ gnyis mchog | rdzogs pa'i saṅs rgyas mthoṅ bar 'gyur |[96]
(99)
[96](29)化滿百千億,令度煩惱海;(428b1)有緣皆拯濟,方入涅槃城。慈氏大悲尊,入般涅槃後;正法住於世,亦滿六萬年。
(100)
parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ | daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā || 97 ||
(100)
tasmiṃś ca nirvṛte dhīre maitreye dvipadottame | daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau || 103 ||
(100)
...
(100)
| de phyir saṅs rgyas chos dag (496a1)daṅ || dge 'dun tshogs kyi mchog la ni || sems ni rab tu dad gyis daṅ || don chen rab tu 'grub par 'gyur |[97]
(100)
[97]若於我法中,深心能信受;
(101)
prasādayiṣyatha cittāni tasmiṃ śākyamunau jine | tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 98 ||
(101)
prasādayati cittāni tasmāc chākyamunau jine | tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 104 ||
(101)
...
(101)
| thugs rje che ldan de lta bu'i || (2)byams pa rkaṅ gnyis mchog gyur pa || de tshe mnyes par byas nas ni || de nas mya ṅan 'da' bar 'gyur |[98]
(101)
[98]當來下生日,必奉大悲尊。
(102)
idam āścaryakaṃ śrutvā imām ṛddhim anuttamām | ko vidvān na prasīdeta api kṛ(6b1)ṣṇābhijātikaḥ || 99 ||
(102)
tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame | prasādayati cittāni bhaviṣyati maharddhikam || 105 || taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam | ārādhayitvā kālena tato nirvāṇam eṣyatha || 106 || idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām | ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu || 107 ||
(102)
...
(102)
| ya mtshan 'di dag thos gyur ciṅ || 'byor pa mi nyuṅ mthoṅ (3)mdzad de || nag po'i rigs kyaṅ dad 'gyur na || mkhas pa su źig dad mi 'gyur |[99]
(102)
[99]若有聰慧者,聞說如是事;誰不起欣樂,願逢慈氏尊。
(103)
tasmād ihātmakāmena mahātmyam abhikāṃkṣatā | saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam || 100 ||
(103)
tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ | saddharmo gurukartavyaḥ smaratā buddhaśāsanam || 108 ||
(103)
...
(103)
| de phyir 'di na bdag nyid che || 'dod ciṅ bdag la legs 'dod pas || saṅs rgyas (4)bstan pa dran bźin du || dam pa'i chos la gus par bya |[100]
(103)
[100]若求解脫人,希遇龍花會;(9)常供養三寶,當勤莫放逸。」
(104)

iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptaṃ || ye dharmā hetuprabhavā hetu 7[注]

teṣāṃ tathāgato | hy avadat teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || śubham astu || abde glāvagnidvirade śita māghe guhānane | pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt ||  
 

(104)
maitreyavyākaraṇaṃ samāptam ||
(104)
...
(104)

| 'phags pa byams pa luṅ bstan pa rdzogs so || || rgya gar gyi mkhan po dzi na mi tra (5) daṅ | lo tstsha ba bandhe dpal brtsegs rakṣi tas bsgyur ||5[注]

 

(104)
(10)爾時,世尊為舍利子及諸大眾,記說當來慈氏事已,復告舍利子:「若有善男子、善女人,聞此法已,受持讀誦、為他演說、如說修行、香花供養、書寫經卷,是諸人等當來之世,必得值遇慈氏下生,於三會中咸蒙救度。」(15) 爾時,世尊說此頌已,舍利子及諸大眾,歡喜信受,頂戴奉行。5