khaggavisāṇasutta | Khargaviṣaṇasutra | Khaḍgaviṣāṇagāthā |
(1) khaggavisāṇasutta 1 [注] | (1) Khargaviṣaṇasutra | (1) Khaḍgaviṣāṇagāthā 1 [注] |
(2) §1 sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññataram pi tesaṃ.na puttam iccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo. | (2) 1. (1a) sarveṣ(*o) bhuteṣo ṇis̱ae daṃḍo · (1b) avihesao aṃñataraṃ pi teṣo(1c) metreṇa [ci]tiṇa hita[ṇ](*ukaṃpi (1d) eko care khargaviṣaṇagapo ·) [=P 1abd; Ap II.8-9; Skt. 2-3]14. (14a) aṇucha[t]io ahiacae to (14b) viṃñupraśastaṃ ca su[ho] ya dhaṃm(*o) (14c) (*ṇa putraṃ i)[chea k]uto sahayo (14d) (*ca)[r](*e khargaviṣaṇagapo ·) [=P 1c; Skt. 11-12]23. (23a) śikṣa samadae achidravurti (23b) kalaṇaśilaṃ bha[yava]ja[daśi] (23c) (*ichea na p)utr(*a k)u[to] (*sahayo (23d) eko care khargaviṣaṇagapo ·) [=P 1c; Skt. 11-12] | (2) (2a)... upekṣāṃ karuṇāṃ ca bhāvya (2b) āsevamāno muditāṃ ca kāle (2c) maitreṇa cittena hitānukaṃpī (2d) eko care khaḍgaviṣāṇakalpo (3a) sarveṣu prāṇeṣu nidhāya daṇḍaṃ (3b) aviheṭhako anyatare pi teṣāṃ (3c) nikṣiptadaṇḍo trasasthāvareṣu (3d) eko care khaḍgaviṣāṇakalpo |
(3) §2 saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkham idaṃ pahoti.ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo. | (3) 2. (2a) [saṃs](*evamaṇas̱a siyati s̄eho) (2b) s̄e[haṃva]yaṃ dukha(*m idaṃ prabhoti) (2c) (2d) (*eko care khargaviṣaṇagapo ·) [=P 2; Skt. 6; Divy 294, 13-5] | (3) (6a) saṃsevamānasya siyātisneho (6b) snehānvayaṃ duḥkham idam prabhoti (6c) saṃsevamānaṃ tu jugupsamāno (6d) eko care khaḍgaviṣāṇakalpo(7a) saṃsevamānasya siyātisneho (7b) snehānvayaṃ duḥkham idam prabhoti(7c) priyātisnehaṃ vijugupsamāno (7d) eko care khaḍgaviṣāṇakalpo(8a) saṃsevamānasya siyātisneho (8b) snehānvayaṃ duḥkham idam prabhoti(8c) priyā viyogaṃ vijugupsamāno (8d) eko care khaḍgaviṣāṇakalpo(9a) saṃsevamānasya siyātisneho (9b) snehānvayaṃ duḥkham idam prabhoti(9c) mitreṣu ādīnavaṃ saṃmṛśanto (9d) eko care khaḍgaviṣāṇakalpo(10a) saṃsevamānasya siyātisneho (10b) snehānvayaṃ duḥkham idam prabhoti(10c) priyātisnehaṃ vijugupsamāno (10d) eko care khaḍgaviṣāṇakalpo2[注] |
(4) §3 mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto. etaṃ bhayaṃ santhave2[注] pekkhamāno, eko care khaggavisāṇakappo. | (4) 3. (3a) (*m)[i](*tra) [s](*ahaya) (3b) (*haveti) [a]r(*th)o paḍi[v]adhac(*ita) (3c) (3d) (*eko care khargaviṣaṇagapo ·) [=P 3; Skt. 11-12] | (4) (11a) putrāṃ sahāyān avalokayanto (11b) hāpeti arthaṃ pratibaddhacitto(11c) na putraṃ iccheya kuto sahāyān (11d) eko care khaḍgaviṣāṇakalpo(12a) jñātiṃ sahāyān avalokayanto (12b) hāpeti arthaṃ pratibaddhacitto (12c)jñātī na iccheya kuto sahāyāṃ (12d)eko care khaḍgaviṣāṇakalpo |
(5) §4 vaṃso visālo'va yathā visatto, puttesu dāresu ca yā apekkhā.vaṃsakkaḷīro'va3[注] sajjamāno, eko care khaggavisāṇakappo. | (5) 4. (4a) vaṃśo viśalo va yasa [viṣat]o (4b) putreṣo dareṣo ya ya avekh(*o) (4c) (*vaṃsakaḍiro va aṣajamaṇo (4d) eko care khargaviṣaṇagapo ·) [=P 4] | (5) .. |
(6) §5 migo araññamhi yathā abaddho4[注] , yen'icchakaṃ gacchati gocarāya.viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo. | (6) 5. (5a) mrigo abadho vi yas̱a araṃñe (5b) yeṇichati gachati goyarae (5c) (5d) (*eko care khargaviṣaṇagapo ·) [=P 5] | (6) .. |
(7) §6 āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya.anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo. | (7) 8. (8a) amaṃtraṇa bho[t]i mahayaṇas̱a (8b) (8c) (8d) (*eko care khargaviṣaṇagapo ·) [=P 6] | (7) .. |
(8) §7 khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ.piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo. | (8) 7. (7a) saṃkriḍaṇa bho[ti] sahayamaj̄e (7b) [putr]eṣ(*o) [ya viul](*a bhoti prema) (7c) (7d) (*eko care khargaviṣaṇagapo ·) [=P 7] | (8) .. |
(9) §8 cātuddiso appaṭigho ca hoti, santussamāno itarītarena.parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo. | (9) 34. (34a) catud(*i)[śo a]paḍiho kuhi ca (34b) saṃtuśamaṇa itaridare[ṇa] (34c) (*pariṣeaṇa sa)hita achaṃbi (34d) eko care khargaviṣaṇa[ga](*po ·) [=P 8; Dhp 331] | (9) .. |
(10) §9 dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharam āvasantā.appossukko paraputtesu hutvā, eko care khaggavisāṇakappo. | (10) 9. (9a) d[o]saṃ[graha] p[r]av(*ra)[yida vi] ege (9b) (9c) (9d) (*eko care khargaviṣaṇagapo ·) [=P 9] | (10) .. |
(11) §10 oropayitvā gihibyañjanāni5[注] , sañchinnapatto6[注] yathā koviḷāro.chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo. | (11) 19. (19a) ośaḍaïta gihiviṃjaṇaṇi (19b) [o]śiṇapatro yas̱a koviraḍo (19c) ka[ṣa](*yavastro abhinikhamitva (19d) eko care khargaviṣaṇagapo ·) [=P 10, 30; Skt. 4] | (11) .. |
(12) §11 sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ.abhibhuyya sabbāni parissayāni, careyya ten'attamano satīmā. | (12) 25. (25a) sayi labhea ṇivago sahayo (25b) sardhacare sas̱ovihari dhiro (25c) (*abhibhuya) sarvaṇi pariṣeaṇi (25d) carea teṇatamaṇa svad(*ima ·) [=P 11; MSV III 185, 1-4] | (12) .. |
(13) §12 no ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ.rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo. | (13) 26. (26a) ṇo ya labhea [ṇ]ivag(*o) sahayo (26b) sa[rdha]care sas̱ovi[ha]ri dh[iro] (26c) (*raya va raṭha) [v]iyidaṃ prahae (26d) eko care khargaviṣaṇaga[p](*o ·) [=P 12; Ap II.20= Dhp 329, etc.; MSV III 185, 5-8] | (13) .. |
(14) §13 addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā.ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo. | (14) 27. (27a) [ar]dha prahiśati sahayasaṃ[pata] (27b) [śreṭh](*a sama se)[v](*itava sahaya) (27c) [a]. (27d) eko care khargaviṣaṇagapo · [=P 13] | (14) .. |
(15) §14 disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni.saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo. | (15) 16. (16a) (*dispa suvarṇas̱a prabha)[svaraṇi] (16b) kamaraputre[ṇa] s(*u)ṇiṭhidaṇi (16c) (*saṃghaṭamaṇaṇi d)ue bhuyasi[ṃ] (16d) eko care khargaviṣaṇagap(*o ·) [=P 14] | (15) .. |
(16) §15 evaṃ dutiyena7[注] sahā mamassa, vācābhilāpo abhisajjanā vā.etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo. | (16) 40. (40a) e(*va)ṃ khu (*ma)sa dutieṇa sadha (40b) vayabh(*i)lavo ahiṣajaṇa (*va) (40c) e(*to bhaya ayati) pr(*e)[kṣamaṇa] (40d) [e]k(*o) care kha(*r)gaviṣa(*ṇagapo ·) [=P 15] | (16) .. |
(17) §16 kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ.ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo. | (17) 17. (17a) kama hi citra mas̱ora maṇorama (17b) [vir](*u)[par](*u)[v](*e)[h](*i mas̱eṃti cita) (17c) [a]d(*i)ṇ[ava] (*kamaguṇeṣo di)[spa] (17d) eko care khargaviṣaṇagapo · [=P 16] | (17) .. |
(18) §17 ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañ ca bhayañ ca metaṃ.etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo. | (18) .. | (18) .. |
(19) §18 sītañ ca uṇhañ ca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape8[注] ca.sabbāni p' etāni abhisambhavitvā, eko care khaggavisāṇakappo. | (19) 31. (31a) [śita] c[a] u[ṣ̄]a ca kṣus̱a pivas̱a (31b) (31c) (31d) (*eko care khargaviṣaṇagapo ·) [=P 18] | (19) .. |
(20) §19 nāgo va yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro.yathābhirantaṃ viharaṃ9[注] araññe, eko care khaggavisāṇakappo. | (20) 32. (32a) ṇago vi yus̱aṇi vivajaïta (32b) saṃjadakaṃdho patumaṃ u[raḍo] (32c) (*yas̱abhiraṃta) vi(*ha)[r](*e araṃñe) (32d) [eko] (*care kharga)[v](*iṣaṇagapo ·) [=P 19] | (20) .. |
(21) §20 aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye10[注] sāmayikaṃ vimuttiṃ.ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo. | (21) 15. (15a) (*aṭ́ha)[ṇa1 to] s(*aṃ)gaṇiaradas̱a (15b) yaṃ phaṣae samaïa vimuti (15c) [adica]ba[ṃ]dh[us̱a] va[y]o [ṇiśa]ma (15d) eko care khargaviṣa[ṇaga](*po ·) [=P 20] | (21) .. |
(22) §21 diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo.uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo. | (22) 30. (30a) driṭhiviṣoaṇi uvativuto (30b) prata ṇiamo paḍila[dha]mago (30c) (30d) (*eko care khargaviṣaṇagapo ·) [=P 21] | (22) .. |
(23) §22 nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho.nirāsayo11[注] sabbaloke bhavitvā, eko care khaggavisāṇakappo. | (23) 33. (33a) ṇiloluo ṇikuho ṇikaṣayo (33b) ṇimoho ṇidhaṃtokaṣa[yamra]kṣo (33c) (*ṇiraṣayo sarvalo)[g](*e) bhavitva (33d) eko car(*e) [kha]rgaviṣa[ṇa](*gapo ·) [=P 22]38. (38a) kitañata taṇi maṇuśaloge (38b) sudulabho baḍo śa[ḍha maṇuśa] (38c) (*ṇiraṣayo) [sar](*va)[loge] bhavitva (38d) eko care kharga[viṣaṇ](*agapo ·) [=P 22c] | (23) .. |
(24) §23 pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ.sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo. | (24) 13. (13a) pava sahaya parivajaea (13b) aṇarthasevi viṣame ṇiviṭha (13c) (*t)o (13d) (*eko care khargaviṣaṇagapo ·) [=P 23] | (24) .. |
(25) §24 bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ.aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo. | (25) 24. (24a) bhayea mitra paḍibhaṇavaṃta (24b) bah(*o)ṣuda dhaṃmadhara uraḍa (24c) (*aṃñae dhaṃmaṃ vi)yigitsa praha(*e) (24d) [ek](*o care khargaviṣaṇagapo ·) [=P 24abd; SN I 23, 16-20] | (25) .. |
(26) §25 khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno.vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo. | (26) 10. (10a) (*kriḍa) (10b) (10c) (10d) (*eko care khargaviṣaṇagapo ·) [=P 25] | (26) .. |
(27) §26 puttañ ca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni12[注] .hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo. | (27) 6. (6a) putra ya dara yaṃ dhaṇo jahitva (6b) parigrahe ñati a baṃdhava ya (6c) (6d) (*eko care khargaviṣaṇagapo ·) [=P 26]18. (18a) p(*u)t[r]aṃ va [mitra] m(*a)ritaṃ va m eva (18b) hitvaṇ(*u) kamaṇi yas̱otoaṇi (18c) (18d) e[k](*o car)e kha(*r)gaviṣaṇagapo (*·) [=P 26ac] | (27) .. |
(28) §27 saṅgo eso parittam ettha sokhyaṃ, app' assādo dukkham ettha bhiyyo.gaḷo eso iti ñatvā mutīmā13[注] , eko care khaggavisāṇakappo. | (28) .. | (28) .. |
(29) §28 sandālayitvāna14 saṃyojanāni, jālaṃva bhetvā salilambucārī.aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo. 14. padālayitvāna (ka.) | (29) 20. (20a) saṃdalaïta gihibaṃdhaṇaṇi (20b) jalaṃ yas̱a bh[itva] balaṃ śaüto (20c) (*agiva daḍha) aṇi[vart](*amaṇa (20d) eko care khargaviṣaṇagapo ·) [=P 28; Skt. 5] | (29) .. |
(30) §29 okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno.anavassuto apariḍayhamāno, eko care khaggavisāṇakappo. | (30) 28. (28a) [o]kṣitacakhu yas̱acari gramo (28b) gutiṃdrio [ra]kṣati [maṇa]s̱aṇo (28c) (28d) (*eko care khargaviṣaṇagapo ·) [=P 29; Sn 971-972] | (30) .. |
(31) §30 ohārayitvā gihibyañjanāni, sañchannapatto15[注] yathā pārichatto.kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo. | (31) .. | (31) (4a)otārayitvā gṛhivyaṃjanāni (4b) saṃśīrṇapatro yatha pāripātro(4c)kāṣāyavastro abhiniṣkramitvā (4d) eko care khaḍgaviṣāṇakalpo |
(32) §31 rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī.kule kule appaṭibaddhacitto16[注] , eko care khaggavisāṇakappo. | (32) 12. (12a) (*ras̱e agridhaṃ) (12b) (12c) (12d) (*eko care khargaviṣaṇagapo ·) [=P 31] | (32) (5a)saṃdārayitvā gṛhivyaṃjanāni (5b)śikhir yathā bhasmani ekacārī (5c)kāṣāyavastro abhiniṣkramitvā (5d) eko care khaḍgaviṣāṇakalpo |
(33) §32 pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe.anissito chetva17[注] sinehadosaṃ18[注] , eko care khaggavisāṇakappo. | (33) 37. (37a) prahaï paṃcavaraṇaṇi cedaso (37b) uvakileśa vavaṇuja s(*ar)[v](*a) (37c) (*abhibhuya sa)r[va]ṇi [pari]ṣ(*e)aṇi (37d) eko care khargavi[ṣa](*ṇagapo ·) [=P 32abc, 11c] | (33) .. |
(34) §33 vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ.laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo. | (34) .. | (34) .. |
(35) §34 āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti.daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo. | (35) 11. (11a) (*aradhavirya) (11b) (11c) (11d) (*eko care khargaviṣaṇagapo ·) [=P 34; Skt. 1] | (35) (1a) ālabdhavīryā satatānuyogī (1b) udagracittā akuśīdavartī | (1c) dṛḍhavikramā vīryabalopapetā (1d) ekacarā khaḍgaviṣāṇakalpā vaihāyasam abhyudgamya tejodhātuṃ samāpadyitvā anupādāya parinirvṛtā. svakāye tejodhātuye mānsaśoṇitaṃ dhyāpitaṃ. śarīrāṇi patitāni. |
(36) §35 paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī.ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo. | (36) 29. (29a) salaṇa to j̄aṇo aricamaṇa (29b) dhaṃmeṣo ṇico aṇudhaṃma[ya]ri (29c) [a] (29d) (*eko care khargaviṣaṇagapo ·) [=P 35] | (36) .. |
(37) §36 taṇhakkhayaṃ patthayamappamatto, aneḷamūgo19[注] sutavā satīmā.saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo. | (37) .. | (37) .. |
(38) §37 sīhova saddesu asantasanto, vātova jālamhi asajjamāno.padumaṃva toyena alippamāno20[注] , eko care khaggavisāṇakappo. | (38) 21. (21a) [sih](*o va chadeṣo) [asaṃ]tra[saṃ]t(*a) (21b) vato va jalasi[ṃ] aṣ(*a)j(*a)maṇ(*a) (21c) (21d) (*eko care khargaviṣaṇagapo ·) [=P 37] | (38) .. |
(39) §38 sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī.sevetha pantāni senāsanāni, eko care khaggavisāṇakappo. | (39) 22. (22a) [sih](*o) (22b) (22c) (22d) (*eko care khargaviṣaṇagapo ·) [=P 38] | (39) .. |
(40) §39 mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle.sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo. | (40) 36. (36a) metra uvekha karuṇa ya bhavae (36b) asevamaṇa mutita e kalo (36c) (*sarveṇa loge)ṇa [a](*viruj̄ama)[ṇ](*a) (36d) eko care kharga[vi](*ṣaṇagapo ·) [=P 39; Skt. 2] | (40) .. |
(41) §40 rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni.asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo. | (41) 35. (35a) raga ca doṣa ca prahae mokho (35b) taṣ̄a [ya] sarva[sayoy](*aṇa)[ṇi] (35c) (*asaṃtrasaṃ jivitasaṃ)[śayas]i(*ṃ) (35d) [ek](*o) care kha[r]ga(*v)i[ṣaṇa](*gapo ·) [=P 40] | (41) .. |
(42) §41 bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā.attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo.21[注]
| (42) 39. (39a) bhayaṃti sevaṃti ya karaṇa[r]thia (39b) ṇigaraṇo dulabha aja mitra (39c) (*kule kule apa)[ḍ]i[vadha]cita (39d) eko care khargavi[ṣa](*ṇagapo ·) [=P 41abc, 31c] | (42) .. |
(43) khaggavisāṇasuttaṃ tatiyaṃ niṭṭhitaṃ. | (43) 41. (udd1a) sarveṣo · saṃsevaṇa · yaṃ ca mitra · (udd1b) vaśa viśalo va [·] mriaṃ avadho · (udd1c) [p]u(*t)[ra] (*ya dara ya · saṃkriḍaṇa ya ·) (udd1d) amaṃtraṇa · saṃgrahaṇa ya · kriḍa [○]42. (udd2a) aradhavirya · ras̱e agridha[ṃ] · (udd2b) [pa](*va sahaya ya · aṇucha)[ti](*o ·) (udd2c) (*aṭ́haṇa to2 ·) [prabha](*svaraṇi) · [ka](*ma) (udd2d) (*putraṃ) [va] · ohariṇa · yadvalaṇa ○43. (udd3a) [siha d](*ue) [·] śikṣa · bhayea mitra · (udd3b) sayi labh(*e) [·] ṇo [ya la](*bhea · ardha) (udd3c) (*okṣitacakhu) [ya]s̱acari gramo · (udd3d) salaṇa va · driṭhivi[ṣo](*a yava ○)44. (udd4a) [śita ca] (*·) [ṇa]g(*o) [vi] (*·) [ṇ](*i)[lo](*l)uo (*ya ·) (udd4b) (*catudi)[ś](*o ·) [raga] (*· metra uvekha ·) (udd4c) (*avaraṇaṇi ceda)[s](*o ·) [kitañada] · (udd4d) bhayaṃti [ya]va · dutieṇa sa[dha] (*○) | (43) sarvā khaḍgaviṣāṇagāthā vistareṇa kartavyā. paṃcānāṃ pratyekabuddhaśatānām eka-ekā gāthā. ṛṣayo 'tra patitā ṛṣipatanaṃ. |