讀取中請稍後...
SN.24.1/(1). Vātasuttaṃ相應部24相應1經/風經
1.1

 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane. Bhagavā etadavoca

 “kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’”ti?

1.1

有一次,世尊住在舍衛城祇樹林園時。世尊如此說:

「比丘們!當在有什麼的時候,執取什麼之後,執著什麼之後,會生起這樣的見解:『風沒有吹,河沒流動,孕婦沒有懷胎,日月沒升起和落下,如直立站著不動的石柱。』呢?」

 

1.2

 “Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.

 “Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

1.2

「大德!我們以世尊的教法為根本,以世尊為引導,以世尊為依歸,大德!願世尊明示所言說的義理,那就好了!聽了聞世尊的話之後,比丘們將會受持。」

「比丘們!那樣的話,你們要好好地聽!你們要注意聽!我將說了。」「是的,大德!」那些比丘回答世尊。世尊這麼說:

1.3

 “Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’ti. 

Vedanāya sati …pe… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’ti.

1.3

「比丘們!當有色存在時,執取色之後,執著色之後,會生起這樣的見解:「『風沒有吹,河沒流動,孕婦沒有懷胎,日月沒升起和落下,如直立站著不動的石柱。』 」


當有受時……(中略)當有想時……當有諸行時……當有識時,執取識之後,執著識之後,這樣的見解生起:「風沒有吹,河沒有流動,孕婦沒有懷胎,日月沒升起和落下,如直立站著不動的石柱。」

1.4

 Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. 

“Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti?

 “Aniccaṃ, bhante”.

1.4

比丘們!你們怎麼想它:色是常的,或是無常的呢?「無常的,大德!」

那麼,舉凡為無常的,是苦的,還是樂的呢?

「苦的,大德!」

1.5

“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’”ti? 

“No hetaṃ, bhante”.


1.5

「舉凡為無常、苦、變易狀態,不執取它之後,會生起這樣的見解:『風沒有吹,河沒流動,孕婦沒有懷胎,日月沒升起和落下,如直立站著不動的石柱。』 嗎?」

「大德!這確實不是。」

1.6

 “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti?

 “Aniccaṃ, bhante”.

 “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”.

1.6

「舉凡這些所看見的、所聽聞、所覺察的、所認識的、所獲得的、所遍求的、所沉思的都是常的,或是無常的呢?」

「無常的,大德!」

那麼,凡為無常的,是苦的,或是樂的呢?

「苦的,大德!」

1.7

“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’”ti? “No hetaṃ, bhante”.

1.7

「舉凡為無常、苦、變易狀態,不執取它之後,會生起這樣的見解:『風沒有吹,河沒流動,孕婦沒有懷胎,日月沒升起和落下,如直立站著不動的石柱。』嗎?」

「大德!這確實不是。」

1.8

 “Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti– ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.

1.8

「比丘們!關於聖弟子在這些[六根]方面捨斷懷疑,捨斷苦的懷疑,捨斷苦集的懷疑,捨斷苦滅的懷疑,捨斷趨向苦滅道路的懷疑,比丘們!這聖弟子被說為入流者、不墮惡趣法者、決定不墮惡趣者、以正覺為到彼岸的入流聖弟子。」