讀取中請稍後...
SN.4.5/(5) Dutiyamārapāsasuttaṃ相應部4相應5經/魔網經第二
5.1

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

5.1

有一次,世尊遊走到波羅奈仙人墜落處的鹿園子。

5.2

Tatra kho bhagavā bhikkhū āmantesi – “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

5.2

在那裡,世尊呼喚比丘們:「比丘們啊!」「世尊!」比丘們回答世尊。


5.3

 “Muttāhaṃ, bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhepi, bhikkhave, muttā sabbapāsehi ye dibbā ye ca mānusā.

5.3

比丘們!我已經從一切如陷阱般的羅網中解脫了,以及那些所有天界和人界的。比丘們啊!你們也從一切如陷阱般的羅網中解脫了,以及那些所有天界和人界的。

5.4

Caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha.  

5.4

比丘們啊!為了許多人的利益,為了許多人的安樂,為了世間的慈悲,為了天界與人界的需要、福利、快樂。你們要啟程遊化,不要兩個人走在同一條道路上。

5.5

Desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha.

5.5

比丘們啊!你們要教說最初是善的、中間是善的、最後是善的,用具有意義的文字法要。你們要說明完全純淨圓滿、遍一切清淨的梵行。

5.6

Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi, bhikkhave, yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyā”ti.

5.6

有細微染污之類的有情眾生,因未聽聞法要而在修行上退失,他們將來會是法的了知者。比丘們啊!我也為了教說法要,將前往優樓頻螺的西那尼鎮。

5.7

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi–

5.7

那時,魔王波旬前去見世尊。抵達後,以偈頌對世尊說:

5.8

“Baddhosi sabbapāsehi, ye dibbā ye ca mānusā; Mahābandhanabaddhosi, na me samaṇa mokkhasī”ti.

5.8

「你被魔網所綑綁,那些所有天界和人界的,你被魔的大圈套束縛,沙門啊!你將無法擺脫我的繫縛。」

5.9

“Muttāhaṃ sabbapāsehi, ye dibbā ye ca mānusā; Mahābandhanamuttomhi, nihato tvamasi antakā”ti.

5.9

「我已經從魔網中解脫了,那些所有天界和人界的,我已擺脫魔的繫縛,死神啊!你已經被擊敗了。」

5.10

Atha kho māro pāpimā …pe… tatthevantaradhāyīti.

5.10

這時,魔王波旬……(中略),就在那裡消失不見了。