
SN.4.5/(5) Dutiyamārapāsasuttaṃ | 相應部4相應5經/魔網經第二 |
5.1 Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. | 5.1 有一次,世尊遊走到波羅奈仙人墜落處的鹿園子。 |
5.2 Tatra kho bhagavā bhikkhū āmantesi – “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– | 5.2 在那裡,世尊呼喚比丘們:「比丘們啊!」「世尊!」比丘們回答世尊。 |
5.3 “Muttāhaṃ, bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhepi, bhikkhave, muttā sabbapāsehi ye dibbā ye ca mānusā. | 5.3 比丘們!我已經從一切如陷阱般的羅網中解脫了,以及那些所有天界和人界的。比丘們啊!你們也從一切如陷阱般的羅網中解脫了,以及那些所有天界和人界的。 |
5.4 Caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. | 5.4 比丘們啊!為了許多人的利益,為了許多人的安樂,為了世間的慈悲,為了天界與人界的需要、福利、快樂。你們要啟程遊化,不要兩個人走在同一條道路上。 |
5.5 Desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. | 5.5 比丘們啊!你們要教說最初是善的、中間是善的、最後是善的,用具有意義的文字法要。你們要說明完全純淨圓滿、遍一切清淨的梵行。 |
5.6 Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi, bhikkhave, yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyā”ti. | 5.6 有細微染污之類的有情眾生,因未聽聞法要而在修行上退失,他們將來會是法的了知者。比丘們啊!我也為了教說法要,將前往優樓頻螺的西那尼鎮。 |
5.7 Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi– | 5.7 那時,魔王波旬前去見世尊。抵達後,以偈頌對世尊說: |
5.8 “Baddhosi sabbapāsehi, ye dibbā ye ca mānusā; Mahābandhanabaddhosi, na me samaṇa mokkhasī”ti. | 5.8 「你被魔網所綑綁,那些所有天界和人界的,你被魔的大圈套束縛,沙門啊!你將無法擺脫我的繫縛。」 |
5.9 “Muttāhaṃ sabbapāsehi, ye dibbā ye ca mānusā; Mahābandhanamuttomhi, nihato tvamasi antakā”ti. | 5.9 「我已經從魔網中解脫了,那些所有天界和人界的,我已擺脫魔的繫縛,死神啊!你已經被擊敗了。」 |
5.10 Atha kho māro pāpimā …pe… tatthevantaradhāyīti. | 5.10 這時,魔王波旬……(中略),就在那裡消失不見了。 |