
天城體त्रिंशिकाविज्ञप्तिकारिकाः | 羅馬轉寫triṁśikāvijñaptikārikāḥ |
卷首 ॥नमःसर्वबुद्धबोधिसत्त्वेभ्यः॥ | 卷首 ||namaḥ sarva buddha bodhisattvebhyaḥ|| |
第一偈 आत्मधर्मोपचारोहिविविधोयःप्रवर्तते। विज्ञानपरिणामोऽसौपरिणामःसचत्रिधा॥१॥ | 第一偈 ātmadharmopacāro hi vividho yaḥ pravartate| vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1|| |
第二偈 विपाकोमननाख्यश्चविज्ञप्तिर्विषयस्यच। तत्रालयाख्यंविज्ञानंविपाकःसर्वबीजकम्॥२॥ | 第二偈 vipāko mananākhyaś ca vijñaptir viṣayasya ca| tatrālayākhyaṁ vijñānaṁ vipākaḥ sarvabījakam||2|| |
第三偈 असंविदितकोपादिस्थानविज्ञप्तिकंचतत्। सदास्पर्शमनस्कारवित्संज्ञाचेतनान्वितम्॥३॥ | 第三偈 asaṁviditakopādisthāna vijñaptikaṁ ca tat| sadā sparśamanaskāravitsaṁjñācetanānvitam||3|| |
第四偈 उपेक्षावेदनातत्रानिवृताव्याकृतंचतत्। तथास्पर्शादयस्तच्चवर्ततेस्रोतसौघवत्॥४॥ | 第四偈 upekṣā vedanā tatrānivṛtāvyākṛtaṁ ca tat| tathā sparśādayas tac ca vartate srotasaughavat||4|| |
第五偈 तस्य व्यावृत्तिरर्हत्वे तदाश्रित्य प्रवर्तते । तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥ ५ ॥ | 第五偈 tasya vyāvṛttir arhattve tad āśritya pravartate| tadālambaṁ manonāma vijñānaṁ mananātmakam||5|| |
第六偈 क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा । | 第六偈 kleśaiś caturbhiḥ sahitaṁ nivṛtāvyākṛtaiḥ sadā| ātmadṛṣṭyātmamohātmamānātmasnehasaṁjñitaiḥ||6|| |
第七偈 यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत् । | 第七偈 yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat| na nirodhasamāpattau mārge lokottare na ca||7|| |
第八偈 द्वितीयः परिणामो ऽयं तृतीयः षङ्विधस्य या । | 第八偈 dvitīyaḥ pariṇāmo 'yaṁ tṛtīyaḥ ṣaḍvidhasya yā| viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8|| |
第九偈 सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ । | 第九偈 sarvatragair viniyataiḥ kuśalaiś caitasair asau| samprayuktā tathā kleśair upakleśais trivedanā||9|| |
第十偈 आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह । | 第十偈 ādyāḥ sparśādayaś chandādhimokṣasmṛtayaḥ saha| samādhidhībhyāṁ niyatāḥ śraddātha hrīr apatrapā||10|| |
第十一偈 अलोभादि त्रयं वीर्यं प्रश्रब्धिः साप्रमादिका । | 第十一偈 alobhāditrayaṁ vīryaṁ praśrabdhiḥ sāpramādikā| ahiṁsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11|| |
第十二偈 मानदृग्विचिकित्साश्च क्रोधोपनाहने पुनः । | 第十二偈 mānadṛg vicikitsāś ca krodhopanahane punaḥ| mrakṣaḥ pradāśa īrṣyātha mātsaryaṁ saha māyayā||12|| |
第十三偈 शाठ्यं मदो विहिंसाह्रीरत्रपा स्त्यानम् उद्धवः । | 第十三偈 śāṭhyaṁ mado vihiṁsāhrīr atrapā styānam uddhavaḥ| āśraddhyam atha kausīdyaṁ pramādo muṣitā smṛtiḥ||13|| |
第十四偈 विक्षेपोऽसंप्रजन्यं च कौकृत्यं मिद्धमेव च । | 第十四偈 vikṣepo 'samprajanyaṁ ca kaukṛtyaṁ middham eva ca| vitarkaś ca vicāraś cety upakleśā dvaye dvidhā||14|| |
第十五偈 पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः । | 第十五偈 pañcānāṁ mūlavijñāne yathāpratyayam udbhavaḥ| vijñānānāṁ saha na vā taraṅgāṇāṁ yathā jale||15|| |
第十六偈 मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते । | 第十六偈 manovijñānasaṁbhūtiḥ sarvadāsaṁjñikād ṛte| samāpattidvayān middhān mūrchanād apy acittakāt||16|| |
第十七偈 विज्ञानपरिणामोऽयं विकल्पो यद्विकल्प्यते । | 第十七偈 vijñānapariṇāmo 'yaṁ vikalpo yad vikalpyate| tena tan nāsti tenedaṁ sarvaṁ vijñaptimātrakam||17|| |
第十八偈 सर्वबीजं हि विज्ञानं परिणामस्तथा तथा । | 第十八偈 sarvabījaṁ hi vijñānaṁ pariṇāmas tathā tathā| yāty anyonyavaśād yena vikalpaḥ sa sa jāyate||18|| |
第十九偈 कर्मणो वासना ग्राहद्वयवासनया सह । | 第十九偈 karmaṇo vāsanā grāhadvayavāsanayā saha| kṣīṇe pūrvavipāke 'nyadvipākaṁ janayanti tat||19|| |
第二十偈 येन येन विकल्पेन यद्यद् वस्तु विकल्प्यते । | 第二十偈 yena yena vikalpena yad yad vastu vikalpyate| parikalpita evāsau svabhāvo na sa vidyate||20|| |
第二十一偈 परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः । | 第二十一偈 paratantrasvabhāvas tu vikalpaḥ pratyayodbhavaḥ| niṣpannas tasya pūrveṇa sadā rahitatā tu yā||21|| |
第二十二偈 अत एव स नैवान्यो नानन्यः परतन्त्रतः । | 第二十二偈 ata eva sa naivānyo nānanyaḥ paratantrataḥ| anityatādivad vācyo nādṛṣṭe 'smin sa dṛśyate||22|| |
第二十三偈 त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् । | 第二十三偈 trividhasya svabhāvasya trividhāṁ niḥsvabhāvatām| sandhāya sarvadharmāṇāṁ deśitā niḥsvabhāvatā||23|| |
第二十四偈 प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः । | 第二十四偈 prathamo lakṣaṇenaiva niḥsvabhāvo 'paraḥ punaḥ| na svayaṁbhāva etasyety aparā niḥsvabhāvatā||24|| |
第二十五偈 धर्माणां परमार्थश्च स यतस्तथतापि सः । | 第二十五偈 dharmāṇāṁ paramārthaś ca sa yatas tathatāpi saḥ| sarvakālaṁ tathābhāvāt saiva vijñaptimātratā||25|| |
第二十六偈 यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठते । | 第二十六偈 yāvad vijñaptimātratve vijñānaṁ nāvatiṣṭhati| grāhadvayasyānuśayas tāvan na vinivartate||26|| |
第二十七偈 विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भतः । | 第二十七偈 vijñaptimātram evedam ity api hy upalambhataḥ| sthāpayann agrataḥ kiñcit tanmātre nāvatiṣṭhate||27|| |
第二十八偈 यदालम्बनं विज्ञानं नैवोपलभते तदा । | 第二十八偈 yadā lambanaṁ vijñānaṁ naivopalabhate tadā| sthitaṁ vijñānamātratve grāhyābhāve tadagrahāt||28|| |
第二十九偈 अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् । | 第二十九偈 acitto 'nupalambho 'sau jñānaṁ lokottaraṁ ca tat| āśrayasya parāvṛttir dvidhā dauṣṭhulyahānitaḥ||29|| |
第三十偈 स एवानास्रवो धातुरचिन्त्यः कुशलो ध्रुवः । | 第三十偈 sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ| sukho vimuktikāyo 'sau dharmākhyo 'yaṁ mahāmuneḥ||30|| |
卷尾 त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः | 卷尾 ||triṁśikāvijñaptikārikāḥ samāptāḥ|| |kṛtir iyam ācārya vasubandhoḥ|| |