讀取中請稍後...
《辯中邊論》唐‧玄奘譯《中邊分別論》陳‧真諦譯梵文本
壹.歸敬偈

稽首造此論  善逝體所生

及教我等師  當勤顯斯義

壹.歸敬偈

恭敬善行子  能造此正論

為我等宣說  今當顯此義

壹.歸敬偈

[abhyarcana]

śāstrasyāsya praṇetāram abhyarhya sugatātmajaṃ [/]

vaktāraṃ cāsmadādibhyo yatiṣye 'rthavivecane //

貳.安立論體

此中,最初安立論體。[2]頌曰:

唯相障真實  及修諸對治

即此修分位  得果無上乘

論曰:此論唯說如是七義:一、相;二、障;三、真實;四、修諸對治;五、即此修分位;六、得果;七、無上乘。

貳.安立論體

相障及真實  研習對治道

修住而得果  無上乘唯爾

此七義是論所說。

〔問:〕何者為七?

〔答:〕一、相;二、障;三、真實;四、研習對治;五、修住;六、得果;七、無上乘。

貳.安立論體

[śāstraśarīra]

tatrāditaḥ śāstraśarīraṃ vyavasthāpyate /

lakṣaṇaṃ hy āvṛtis tatvaṃ pratipakṣasya bhāvanā /

tatra ca sthā phalaprāptir yānānuttaryam eva ca //

ity ete saptārthā hy asmiṃ cchāstre upadiśyante / yad uta lakṣaṇaṃ āvaraṇaṃ tatvaṃ pratipakṣasya bhāvanā / tasyām eva ca pratipakṣabhāvanāyām avasthā phalaprāptiś ca yānānuttatyañ ca saptamo 'rthaḥ /

參.別申義旨
參.別申義旨
參.別申義旨
一、辯相
一、辯相
一、辯相
(一)辯虛妄分別
(一)辯虛妄分別
(一)辯虛妄分別
1.別釋九相
1.別釋九相
1.別釋九相
(1)辯有、辯無
(1)辯有、辯無
(1)辯有、辯無
①正解有無之相(Ⅰ.1)

今於此中,先辯其相。

頌曰:

虛妄分別有  於此二都無

此中唯有空  於彼亦有此

論曰:「虛妄分別有」者,謂有所取能取分別[8][9]「於此二都無」者,謂即於此虛妄分別,永無所取、能取二性;[10]「此中唯有空」但有離所取及能取空性;[11]「於彼亦有此」者,謂即於彼二空性中,亦但有此虛妄分別。[12]若於此非有,由彼觀為空,所餘非無故,如實知為有。[13]若如是者,則能無倒顯示空相。[14]

①正解有無之相(Ⅰ.1)
①正解有無之相(Ⅰ.1)