讀取中請稍後...
《辯中邊論》玄奘譯《中邊分別論》真諦譯梵文本
壹.歸敬偈

稽首造此論  善逝體所生

及教我等師  當勤顯斯義



壹.歸敬偈

恭敬善行子  能造此正論

為我等宣說  今當顯此義



壹.歸敬偈

śāstrasyāsya praṇetāram abhyarhya sugatātmajaṃ [/]
vaktāraṃ cāsmadādibhyo yatiṣye 'rthavivecane //


貳.安立論體

此中,最初安立論體。頌曰:

 唯相障真實  及修諸對治

 即此修分位  得果無上乘


論曰:此論唯說如是七義:一、相;二、障;三、真實;四、修諸對治;五、即此修分位;六、得果;七、無上乘。


貳.安立論體

 

 相障及真實  研習對治道

 修住而得果  無上乘唯爾


此七義是論所說。

〔問:〕何者為七?

〔答:〕一、相;二、障;三、真實;四、研習對治;五、修住;六、得果;七、無上乘。

貳.安立論體

tatrāditaḥ śāstraśarīraṃ vyavasthāpyate /

lakṣaṇaṃ hy āvṛtis tatvaṃ pratipakṣasya bhāvanā /

tatra ca sthā phalaprāptir yānānuttaryam eva ca //

ity ete saptārthā hy asmiṃ cchāstre upadiśyante / yad uta lakṣaṇaṃ āvaraṇaṃ tatvaṃ pratipakṣasya bhāvanā / tasyām eva ca pratipakṣabhāvanāyām avasthā phalaprāptiś ca yānānuttatyañ ca saptamo 'rthaḥ /



參.別申義旨
參.別申義旨
參.別申義旨
(壹) 辯相
(壹) 辯相
(壹) 辯相
一.辯虛妄分別
一.辯虛妄分別
一.辯虛妄分別
(一)別釋九相
(一)別釋九相
(一)別釋九相
1.辯有、無相
1.辯有、無相
1.辯有、無相
(1)正解有無之相

今於此中,先辯其相。

頌曰:

虛妄分別有  於此二都[注]

此中唯有空  於彼亦有此(Ⅰ.1)



(1)正解有無之相

今依相說此偈言:


虛妄分別有  彼處無有二
彼中唯有空  於此亦有彼(Ⅰ.1)



(1)正解有無之相

tatra lakṣaṇam ārabhyāha /


Abhūta-parikalpo 'sti dvayan tatra na vidyate /

śūnyatā vidyate tv atra tasyām api sa vidyate // Ⅰ.1