讀取中請稍後...
《辯中邊論》玄奘譯《中邊分別論》真諦譯梵文本
壹.歸敬偈


稽首造此論  善逝體所生


及教我等師  當勤顯斯義

壹.歸敬偈


    恭敬善行子  能造此正論


 為我等宣說  今當顯此義

壹.歸敬偈

[abhyarcana]

śāstrasyāsya praṇetāram abhyarhya sugatātmajaṃ [/]

vaktāraṃ cāsmadādibhyo yatiṣye 'rthavivecane //

貳.安立論體


此中,最初安立論體。頌曰:


 唯相障真實  及修諸對治

 即此修分位  得果無上乘


論曰:此論唯說如是七義:一、相;二、障;三、真實;四、修諸對治;五、即此修分位;六、得果;七、無上乘。


貳.安立論體




 相障及真實  研習對治道

 修住而得果  無上乘唯爾


此七義是論所說。

〔問:〕何者為七?

〔答:〕一、相;二、障;三、真實;四、研習對治;五、修住;六、得果;七、無上乘。


貳.安立論體

[śāstraśarīra]

 tatrāditaḥ śāstraśarīraṃ vyavasthāpyate /

lakṣaṇaṃ hy āvṛtis tatvaṃ pratipakṣasya bhāvanā /

tatra ca sthā phalaprāptir yānānuttaryam eva ca //

ity ete saptārthā hy asmiṃ cchāstre upadiśyante / yad uta lakṣaṇaṃ āvaraṇaṃ tatvaṃ pratipakṣasya bhāvanā / tasyām eva ca pratipakṣabhāvanāyām avasthā phalaprāptiś ca yānānuttatyañ ca saptamo 'rthaḥ /


參.別申義旨
參.別申義旨
參.別申義旨
(壹) 辯相
(壹) 辯相
(壹) 辯相
一.辯虛妄分別
一.辯虛妄分別
一.辯虛妄分別
(一)別釋九相
(一)別釋九相
(一)別釋九相
1.辯有、無相
1.辯有、無相
1.辯有、無相
(1)正解有無之相



今於此中,先辯其相。

頌曰:

虛妄分別有  於此二都無[注] 

此中唯有空  於彼亦有此(Ⅰ.1)



論曰:「虛妄分別有」者,謂有所取、能取分別; 「於此二都無」者,謂即於此虛妄分別,永無所取、能取二性;「此中唯有空」者,謂虛妄分別中,但有離所取及能取空性;「於彼亦有此」者,謂即於彼二空性中,亦但有此虛妄分別。若於此非有,由彼觀為空,所餘非無故,如實知為有。若如是者,則能無倒顯示空相。


(1)正解有無之相



今依相說此偈言:


虛妄分別有  彼處無有二

彼中唯有空  於此亦有彼(Ⅰ.1)



此中「虛妄分別」者,謂分別能執、所執;「有」者,但有分別;「彼處」者,謂虛妄分別;「無有二」者,謂能執、所執此二永無;「彼中」者,謂分別中;「唯有空」者,謂但此分別離能執、所執故;「唯有空於此」者,謂能、所空中;「亦有彼」者,謂有虛妄分別。若法是處無,由此法故是處空,其所餘者則名為有,若如是知,即於空相智無顛倒。


(1)正解有無之相

[1. abhūtaparikalpa; a. sadasallakṣaṇa]

tatra lakṣaṇam ārabhyāha /


Abhūta-parikalpo 'sti dvayan tatra na vidyate /

śūnyatā vidyate tv atra tasyām api sa vidyate // Ⅰ.1

(Mvbh 18)

tatrābhūtaparikalpo grāhya-grāhaka-vikalpaḥ / dvayaṃ grāhyaṃ grāhakañ ca / śūnyatā tasyābhūtaparikalpasya grāhyagrāhakabhāvena virahitatā / tasyām api sa vidyata ity abhūtaparikalpaḥ / evaṃ yad yatra nāsti tat tena śūnyam iti yathābhūtaṃ samanupaśyati yat punar atrāvaśiṣṭaṃ bhavati tat sad ihāstīti yathābhūtaṃ prajānātīty aviparītaṃ śūnyatālakṣaṇam udbhāvitaṃ bhavati /