讀取中請稍後...
《辯中邊論》唐‧玄奘譯《中邊分別論》陳‧真諦譯梵文本
辯相品第一
辯相品第一
辯相品第一
壹.歸敬偈


稽首造此論  善逝體所生

及教我等師  當勤顯斯義[注]

壹.歸敬偈


恭敬善行子  能造此正論

為我等宣說  今當顯此義

壹.歸敬偈

[abhyarcana]

śāstrasyāsya praṇetāram abhyarhya sugatātmajaṃ [/]

vaktāraṃ cāsmadādibhyo yatiṣye 'rthavivecane //


貳.安立論體
貳.安立論體
貳.安立論體


此中,最初安立論體。[注]頌曰:

[śāstraśarīra]

tatrāditaḥ śāstraśarīraṃ vyavasthāpyate /

唯相障真實  及修諸對治

即此修分位  得果無上乘[注]

相障及真實  研習對治道

修住而得果  無上乘唯爾


lakṣaṇaṃ hy āvṛtis tatvaṃ pratipakṣasya bhāvanā /

tatra ca sthā phalaprāptir yānānuttaryam eva ca //

論曰:此論唯說如是七義:一、相;二、障;三、真實;四、修諸對治;五、即此修分位;六、得果;七、無上乘。[注]

此七義是論所說。

〔問:〕何者為七?

〔答:〕一、相;二、障;三、真實;四、研習對治;五、修住;六、得果;七、無上乘。


ity ete saptārthā hy asmiṃ cchāstre upadiśyante / yad uta lakṣaṇaṃ āvaraṇaṃ tatvaṃ pratipakṣasya bhāvanā / tasyām eva ca pratipakṣabhāvanāyām avasthā phalaprāptiś ca yānānuttatyañ ca saptamo 'rthaḥ /

參.別申義旨
參.別申義旨
參.別申義旨
一、辯相
一、辯相
一、辯相
(一)辯虛妄分別
(一)辯虛妄分別
(一)辯虛妄分別
1.別釋九相
1.別釋九相
1.別釋九相
(1)辯有、辯無
(1)辯有、辯無
(1)辯有、辯無
①正解有無之相(Ⅰ.1)
①正解有無之相(Ⅰ.1)
①正解有無之相(Ⅰ.1)



今於此中,先辯其相。[注]

頌曰:



今依相說此偈言:

[CHAPTER I. LAKṢAṆAPARICCHEDA]

[1. abhūtaparikalpa; a. sadasallaksaṇa]

tatra lakṣaṇam ārabhyāha /

虛妄分別有  於此二都無[註]

此中唯有空  於彼亦有此(Ⅰ.1)[注]

虛妄分別有  彼處無有二

彼中唯有空  於此亦有彼

Abhūtaparikalpo 'sti dvayan tatra na vidyate /

śūnyatā vidyate tv atra tasyām api sa vidyate // (I.1)


論曰:「虛妄分別有」者,謂有所取能取分別[注][註]「於此二都無」者,謂即於此虛妄分別,永無所取、能取二性;[注]「此中唯有空」者,謂虛妄分別中,但有離所取及能取空性;[注]「於彼亦有此」者,謂即於彼二空性中,亦但有此虛妄分別。[注]若於此非有,由彼觀為空,所餘非無故,如實知為有。[注]若如是者,則能無倒顯示空相。[注]


此中「虛妄分別」者,謂分別能執所執;「有」者,但有分別;「彼處」者,謂虛妄分別;「無有二」者,謂能執、所執此二永無;「彼中」者,謂分別中;「唯有空」者,謂但此分別離能執、所執故;「唯有空於此」者,謂能、所空中;「亦有彼」者,謂有虛妄分別。若法是處無,由此法故是處空,其所餘者則名為有,若如是知,即於空相智無顛倒。

(Mvbh 18)

tatrābhūtaparikalpo grāhya-grāhaka-vikalpaḥ / dvayaṃ grāhyaṃ grāhakañ ca / śūnyatā tasyābhūtaparikalpasya grāhyagrāhakabhāvena virahitatā / tasyām api sa vidyata ity abhūtaparikalpaḥ / evaṃ yad yatra nāsti tat tena śūnyam iti yathābhūtaṃ samanupaśyati yat punar atrāvaśiṣṭaṃ bhavati tat sad ihāstīti yathābhūtaṃ prajānātīty aviparītaṃ śūnyatālakṣaṇam udbhāvitaṃ bhavati /


②契中道之相(Ⅰ.2)
②契中道之相(Ⅰ.2)
②契中道之相(Ⅰ.2)

復次,頌曰:

次說偈言:

故說一切法  非空非不空

有無及有故  是則契中道(Ⅰ.2)

故說一切法  非空非不空

有無及有故  是名中道義

na śūnyaṃ nāpi cāśūnyaṃ tasmāt sarvaṃ vidhīyate /

satvād asatvāt satvāc ca madhyamā pratipac ca sā // (I.2)

論曰:「一切法」者,謂諸有為及無為法:虛妄分別名有為,二取空性名無為。依前理,故說此「一切法非空非不空」。由有空性、虛妄分別,故說「非空」;由無所取、能取性故,說「非不空」;「有故」者,謂有空性、虛妄分別故;「無故」者,謂無所取、能取二性故;「及有故」者,謂虛妄分別中有空性故,[註]及空性中有虛妄分別故;「是則契中道」者,謂一切法非一向空,亦非一向不空,如是理趣妙契中道,亦善符順《般若》等經說一切法非空、非有。如是已顯虛妄分別有相、無相。

「一切法」者,謂有為名虛妄分別,無為名空;「非空」者,謂由空、由虛妄分別;「非不空」者,謂由能執、所執故;「有」者,謂虛妄分別有故;「無」者,謂能、所執無故;「及有」者,謂於虛妄中有真空故,於真空中亦有虛妄分別故;「是名中道義」者,謂一切法非一向空,亦非一向不空。如是等文不違《般若波羅蜜》等,如經說一切法非空、非不空。

na śūnyaṃ śūnyatayā cābhūtaparikalpena ca / na cāśūnyaṃ dvayena grāhyena grāhakeṇa ca / sarvaṃ saṃskṛtaṃ cābhūtaparikalpākhyaṃ / asaṃskṛtaṃ ca śūnyatākhyaṃ / vidhīyate nirdiśyate satvād abhūtaparikalpasya asatvād dvayasya satvāc ca śūnyatāyā abhūtaparikalpe tasyāṃ cābhūtaparikalpasya sā ca madhyamā pratipat / yat sarvaṃ / naikāntena śūnyaṃ naikāntenāśūnyaṃ / evam ayaṃ pāṭhaḥ prajñāpāramitādiṣv anulomito bhavati sarvam idaṃ na śūnyaṃ nāpi cāśūnyam iti /


(2)辯自相


此自相今當說。

(2)辯自相


如是已說虛妄分別有相、無相竟,今當次說其自體相。

(2)辯自相

[b. Svalakṣaṇa]

evam abhūtaparikalpasya sallakṣaṇam asallakṣaṇaṃ ca khyāpayitvā / svalakṣaṇaṃ khyāpayati /


①標體相(Ⅰ.3)

頌曰:

識生變似義  有情我及了

此境實非有  境無故識無(Ⅰ.3)

①標體相(Ⅰ.3)

故說偈言:

塵根我及識  本識生似彼

但識有無彼  彼無故識無

①標體相(Ⅰ.3)


arthasatvātmavijñaptipratibhāsaṃ prajāyate /

vijñānaṃ nāsti cāsyārthas tadabhāvāt tad apy asat // (I.3)

論曰:「變似義」 者,謂似色等諸境性現;

似塵」者,謂本識顯現相似色等;

tatrārthapratibhāsaṃ yad rūpādibhāvena pratibhāsate / 

變似有情」者,謂似自、他身五根性現;

似根」者,謂識似五根,於自他相續中顯現;

satvapratibhāsaṃ yat pañcendriyatvena svaparasantānayor [/]

變似我」者,謂染末那,與我癡等恒相應故;

似我」者,謂意識,與我見、無明等相應故;


ātmapratibhāsaṃ kliṣṭaṃ manaḥ /ātmamohādisaṃprayogāt / 

變似了」者,謂餘六識,了相麁故;


  似「識」者,謂六種識

「本識」者,謂阿黎耶識; 

「生似彼」者,謂似塵等四物;

「但識」有者,謂但有亂識;

vijñaptipratibhāsaṃ ṣaḍ vijñānāni [/] 


「此境實非有」者,謂似義、似根無行相故,似我、似了非真現故,皆非實有;

「無彼」者,謂無四物。

〔問:〕何以故?

〔答:〕似塵、似根非實形識故;似我、似識顯現不如境故。

nāsti cāsyārtha iti / artha-satvapratibhāsasyānākāratvāt / ātma-vijñaptipratibhāsasya ca vitathapratibhāsatvāt / (Mvbh 19)


「境無故識無」者,謂所取義等四境無故,能取諸識亦非實有。

「彼無故識無」者,謂塵既是無,識亦是無。是識所取四種境界,謂塵、根、我及識所攝實無體相,所取既無,能取亂識亦復是無。

tadabhāvāt tad apy asad iti / yat tadgrāhyaṃ rūpādipañcendriyaṃ manaḥ ṣaḍvijñānasaṃjñakaṃ caturvidhaṃ tasya grāhyasyārthasyābhāvāt tad api grāhakaṃ vijñānam asat /

②釋得成之義(Ⅰ.4)

復次,頌曰:

②釋得成之義(Ⅰ.4)

如是說體相已,今當顯名義。

故說偈言:

②釋得成之義(Ⅰ.4)

虛妄分別性  由此義得成

非實有全無  許滅解脫(Ⅰ.4)

亂識虛妄性  由此義得成

非實有無  滅彼故解脫

abhūtaparikalpatvaṃ siddham asya bhavaty ataḥ /

na tathā sarvathābhāvāt /

論曰:虛妄分別,由此義故,成非實有,如所現起,非真有故,亦非全無,於中少有亂識生故。

「亂識虛妄性由此義得成」者,謂一切世間但唯亂識。

〔問:〕此亂識云何名虛妄?

〔答:〕由境不實故、由體散亂故。[註]「非實有」者,謂顯現似四物,四物永無故;「非實無故」者,謂非一切永無,由亂識生故。

yasmān na tathāsya bhāvo yathā pratibhāsa utpadyate / na ca sarvathābhāvo bhrāntimātrasyotpādāt/ 

〔中論、百論師問:〕如何不許此性[註]全無?

〔答:〕以「許」此「滅」得「解脫故」。若異此者,繫縛、解脫則應皆無,如是便成撥無雜染及清淨失。

〔問:〕云何不許亂識永無?

〔答:〕故偈言「滅彼故解脫」。

若執永無,繫縛、解脫皆不成就,則起邪見,撥淨、不淨品。

kimarthaṃ punas tasyābhāva eva neṣyate / yasmāt /

tatkṣayān muktir iṣyate // (I.4)

anyathā na bandho na mokṣaḥ prasidhyed iti saṃkleśavyavadānāpavādadoṣaḥ syāt /


(3)辯攝相(Ⅰ.5)
(3)辯攝相(Ⅰ.5)
(3)辯攝相(Ⅰ.5)


已顯虛妄分別自相,此攝相今當說。但有如是虛妄分別,即能具攝三種自性。

頌曰:


如是說虛妄體相已,今當次說虛妄攝相。

〔問:〕若言唯是虛妄,云何能攝三性?

〔答:〕故說偈言:

[c. Saṃgrahalakṣaṇa]

evam abhūtaparikalpasya svalakṣaṇaṃ khyāpayitvā saṃgrahalakṣaṇaṃ khyāpayati / abhūtaparikalpamātre sati yathā trayāṇāṃ svabhāvānāṃ saṃgraho bhavati /

唯所執依他  及圓成實性

境故分別故  及二空故說(Ⅰ.5)

分別及依他  真實唯三性

由塵與亂識  及二無故說

kalpitaḥ paratantraś ca pariniṣpanna eva ca /

arthād abhūtakalpāc ca dvayābhāvāc ca deśitaḥ //( I.5)


論曰:依止虛妄分別境故,說有遍計「所執」自性;


依止虛妄分別性故,說有「依他」起自性;


依止所取、能取空故,說有「圓成實」自「性」。

  1.分別性

「分別」性者,謂是六「塵」永不可得,猶如空華;

  2.依他性

「依他」性者,謂唯「亂識」有非實故,猶如幻物;

  3.真實性

「真實」性者,謂能取、所取「二無」所有,真實有無故,猶如虛空。



arthaḥ parikalpitaḥ svabhāvaḥ /


abhūtaparikalpaḥ paratantraḥ svabhāvaḥ / 


grāhyagrāhakābhāvaḥ pariniṣpannaḥ svabhāvaḥ /

(4)辯入無相方便之相


已顯虛妄分別攝相,當說即於虛妄分別入無相方便相。

(4)辯入無相方便之相


說虛妄攝相已,今當說入虛妄無所有方便相。

故說偈言:


(4)辯入無相方便之相

[d. Asallakṣaṇānupraveśopāyalakṣaṇa]

idānīṃ tasminn evābhūtaparikalpe 'sallakṣaṇānupraveśopāyalakṣaṇaṃ paridīpayati /

①方便道所能取無(Ⅰ.6)

頌曰:

有所得  境無所得生

依境無所得  無所得生[註](Ⅰ.6)

①方便道所能取無(Ⅰ.6)


由依唯識故  境無體義成

以塵無有體  本識即不生



①方便道所能取無(Ⅰ.6)

(Mvbh 20)

upalabdhiṃ samāśritya nopalabdhiḥ prajāyate /[註]

nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate //[註](Ⅰ.7)


論曰:「依」止唯「識有所得」故,先有於「境無所得生」;復「依」於「境無所得」故,後有於「識無所得生」。由是方便,得入所取、能取無相。

一切三界但唯有識,依如此義,外塵體相[註]  決無所有,此智得成。由所緣境無有體故,能緣唯識亦不得生,以是方便,即得入於能取、所取無所有相。

vijñaptimātropalabdhiṃ niśrityārthānupalabdhir jāyate / arthānupalabdhiṃ niśritya vijñaptimātrasyāpy anupalabdhir jāyate / evam asallakṣaṇaṃ grāhyagrāhakayoḥ praviśati /

②根本道二無平等(Ⅰ.7)

復次,頌曰:

由識有得性  亦成無所得

故知二有得  無得性平等(Ⅰ.7)

②根本道二無平等(Ⅰ.7)


是故識成就  非識為自性


②根本道二無平等(Ⅰ.7)


upalabdhes tataḥ siddhā nopalabdhisvabhāvatā /[註]

論曰:唯識生時,現似種種虛妄境故,名有所得。以所得境無實性故,能得實性亦不得成。

所識諸塵既無有體,是故識性無理得成。

不識及與  由是義平等

upalabhyārthābhāve upalabdhyayogāt /

tasmāc ca samatā jñeyā nopalambhopalambhayoḥ //[註] (I.7)

由能得識無所得故,所取、能取二有所得,平等俱成無所得性。

「不識」者,由自性不成就,是故非識;此法真實無所有性,而能顯現似非實塵,故說為「識」。

upalabdher upalabdhitvenāsiddhatvād abhūtārthapratibhāsatayā tūpalabdhir ity ucyate 'nupalabdhisvabhāvāpi satī


(5)辯差別、異門相(Ⅰ.8)


顯入虛妄分別無相方便相已,此差別、異門相,今次當說。

頌曰:

(5)辯差別、異門相(Ⅰ.8)


說入虛妄無所有方便相已,今當顯虛妄總相。

故說偈言:

(5)辯差別、異門相(Ⅰ.8)

[e. Prabhedalakṣaṇa]

tasyaivedānīm abhūtaparikalpasya prabhedalakṣaṇaṃ khyāpayati /

三界心心所  是虛妄分別

唯了境名心  亦別名心所(Ⅰ.8)


虛妄總類者  三界心心法(Ⅰ.8ab)

abhūtaparikalpaś ca cittacaittās tridhātukāḥ /(I.8ab)

①辯差別相

論曰:「虛妄分別」差別相者,即是欲界、色、無色界諸「心、心所」。

①辯差別相

「虛妄」者,若約界立,謂欲、色、無色界。若約生立,謂「心」及「心法」是總類相。


①辯差別相

kāmarūpārūpyāvacarabhedena /

②辯異門相
②辯異門相


說總相已,別相今當說:

唯塵智名心  差別名心法

②辯異門相

[f. Paryāyalakṣaṇa]

paryāyalakṣaṇaṃ ca khyāpayati /

tatrārthadṛṣṭir vijñānaṃ tadviśeṣe tu caitasāḥ //( I.8cd)

異門相者,唯能「了境」總相,「名心」;亦了差別,名為受等諸「心所」法。

「心」者但了別塵通相,若了塵別相說名為「心法」,謂受、想、行等。

tatrārthamātre dṛṣṭir vijñānaṃ / arthaviśeṣe dṛṣṭiś caitasā vedanādayaḥ /

(6)辯生起相(Ⅰ.9)


今次當說此生起相。頌曰:

(6)辯生起相(Ⅰ.9)


說總別相已,次顯生起相。

(6)辯生起相(Ⅰ.9)

[g. Pravṛttilakṣaṇa]

pravṛttilakṣaṇaṃ ca khyāpayati /

(Mvbh 21)

一則名緣識  第二名受者

此中能受用  分別心所(Ⅰ.9)

第一名緣識  第二是用識

於塵受分別  引行謂心法

ekaṃ pratyayavijñānaṃ dvitīyam aupabhogikaṃ /

upabhogaparicchedaprerakās tatra caitasāḥ // (I.9)


①明現行識生起之相



論曰:「緣識」者,謂藏識,是餘識生〔起之〕緣故;


藏識為緣,所生轉識,受用主故,名為「受者」。 [註]

①明現行識生起之相

(1)明識生起

①緣識

緣識」者,謂阿黎耶識,餘識生緣故;

②用識

「用識」者,謂因黎耶識於塵中起名為用識; 


①明現行識生起之相



ālayavijñānam anyeṣāṃ vijñānānāṃ pratyayatvāt pratyayavijñānaṃ


tatpratyayaṃ pravṛttivijñānam aupabhogikaṃ /

②明心所生

此諸識中,受「能受用」;

想能「分別」,

思、作意等諸相應行,能「推」諸識,此三助心故,名「心所」。

②明心所生

「於塵受」者,謂領塵苦等說名受陰;

「分別」者,謂選擇塵差別是名想陰;

「引行」者,能令心捨此取彼,謂欲思惟及作意等名為行陰;如是受等名為「心法」。


②明心所生

 upabhogo vedanā / 

paricchedaḥ saṃjñā / 

prerakāḥ saṃskārā vijñānasya cetanāmanaskārādayaḥ /

(7)辯雜染相(Ⅰ.10-11)
(7)辯雜染相(Ⅰ.10-11)
(7)辯雜染相(Ⅰ.10-11)
①正辯緣生


今次當說此雜染相。

頌曰:

覆障及安立  將導攝圓滿

三分別受用  引起并連縛(Ⅰ.10)

現前苦果故  唯此惱世間

三二七雜染  由虛妄分別(Ⅰ.11)


①正辯緣生


說生起相已,當說虛妄染污相。

故說偈言:

覆藏及安立  將導與攝持

圓滿三分成  領觸并牽引

執著及現前  苦故惱世間

三種二種難  亦七由虛妄

①正辯緣生

[h. Saṃkleśalaksaṇa]

saṃkleśalakṣaṇaṃ ca khyāpayati/


chādanād ropaṇāc caiva nayanāt saṃparigrahāt /

pūraṇāt triparicchedād upabhogāc ca karṣaṇāt // (I.10)

nibandhanād ābhimukhyād duḥkhanāt kliśyate jagat /(I.11ab)

②別釋緣生
②別釋緣生
②別釋緣生

A.覆藏

論曰:「覆障」故者,謂由無明覆如實理,障真見故;

A.覆藏

「覆藏」者,由無明能障如實見故;


tatra cchādanād avidyayā yathābhūtadarśanavibandhanāt / 

B.安立

安立」故者,謂由諸行植本識中,業熏習故;

B.安立

安立」者,由諸行能安立業熏習於本識中故;


ropaṇāt saṃskārair vijñāne karmavāsanāyāḥ pratiṣṭhāpanāt /

C.將導

將導」故者,謂有取識,引諸有情至生處故;

C.將導

將導」者,由本識及意識能令眾生往受生處故;


nayanād vijñānenopapattisthānasaṃprāpaṇāt / 

D.攝持

攝」故者,謂名色攝有情自體故;

D.攝持

攝持」者,謂由[註]色能攝持自體五聚故;


saṃparigrahān nāmarūpeṇātmabhāvasya / 

E.圓滿

圓滿」故者,謂六內處令諸有情體具足故;

E.圓滿

圓滿」者,謂由六入[註]能生長故;


pūraṇāt ṣaḍāyatanena / 

F.三分成

三分別」故者,謂觸能分別根、境、識三,順三受故;

F.三分成

三分成」者,依根、塵、識諸觸成故;


triparicchedāt sparśena /

G.領觸

「受用」故者,謂由受支領納順、違、非二境故;

G.領觸

「領觸」者,由樂苦等為損益故;


upabhogād vedanayā / 

H.牽引

「引起」故者,謂由愛力令先業所引後有得起故;

H.牽引

「牽引」者,由貪愛令業能牽後生故;


karṣaṇāt tṛṣṇayā karmākṣiptasya punarbhavasya [/] 

I.執著

連縛」故者,謂取令識緣順欲等連縛生故;

I.執著

執著」者,由四取[註]  能令諸識染著,欲等四處隨從得生故;


nibandhanād upādānair vijñānasyotpattyanukūleṣu kāmādiṣu /

J.現前

「現前」故者,謂由有力令已作業所與後有諸異熟果得現前故;

J.現前

「現前」者,由業有,謂已作諸業趣向來生為與果報故。


ābhimukhyād bhavena kṛtasya karmaṇaḥ punarbhave vipākadānāyābhimukhīkaraṇāt /

K.苦

「苦果」故者,謂生、老死,性有逼迫,酬前因故。

K.苦

「苦」者,由生、老死故;


duḥkhanāj jātyā jarāmaraṇena ca parikliśyate jagat / 

so 'yaṃ /


A.釋緣生深義

「唯此」所說十二有支,逼「惱世間」,令不安隱。

A.釋緣生深義

「惱世間」者,謂三界由無明乃至老死等所逼惱,恒受苦難故。


A.釋緣生深義
B.名諸雜染
B.名諸雜染

「三種二種難,亦七由虛妄」者,

B.名諸雜染
(A)三雜染
(A)三雜染
(A)三雜染

tredhā dvedhā ca saṃkleśaḥ saptadhābhūtakalpanāt //( I.11cd)

「三」雜染者:一、煩惱雜染,謂無明、愛、取;二、業雜染,謂行、有;三、生雜染,謂餘支。

「三種難」者,謂煩惱、業、生等。煩惱難者,謂無明、貪、愛、取;業難者,謂行及有;生難者,謂所餘七分。

tredhā saṃkleśaḥ / kleśasaṃkleśaḥ karmasaṃkleśaḥ janmasaṃkleśaś ca / tatra kleśasaṃkleśo 'vidyātṛṣṇopādānāni / karmasaṃkleśaḥ saṃskārā bhavaś ca / janmasaṃkleśaḥ śeṣāṇy aṅgāni / 

(B)二雜染

「二」雜染者:一、因雜染,謂煩惱業;二、果雜染,謂所餘支。

(B)二雜染

「二種難」者,所謂因、果。因難者,謂煩惱業分;果難者,謂所餘分。

(B)二雜染

dvedhā saṃkleśaḥ / hetusaṃkleśaḥ phalasaṃkleśaś ca / (Mvbh 22) tatra hetusaṃkleśaḥ kleśakarmasvabhāvair aṅgaiḥ phalasaṃkleśaś ca śeṣaiḥ / 


(C)七雜染

「七雜染」者,謂七種因:一、顛倒因,謂無明;二、牽引因,謂行;三、將導因,謂識;四、攝受因,謂名色、六處;五、受用因,謂觸、受;六、引起因,謂愛、取、有;七、厭怖因,謂生、老死。此諸雜染,無不皆「由虛妄分別」而得生長。

(C)七雜染

「七」難者,謂七種因。一、顛倒因,謂無明;二、牽引因,謂諸行;三、將因,謂本、意二識;四、攝因,謂名色、六入;五、受用因,謂觸、受;六、引出因,謂愛、取、有;七、厭怖因,謂生、老死。「由虛妄」者,如是苦難從虛妄生。

(C)七雜染

saptadhā saṃkleśaḥ saptavidho hetuḥ / viparyāsahetuḥ / ākṣepahetuḥ i upanayahetuḥ / parigrahahetuḥ / upabhogahetuḥ / ākarṣaṇahetuḥ / udvegahetuś ca / tatra viparyāsahetur avidyā / ākṣepahetuḥ saṃskārāḥ / upanayahetur vijñānaṃ / parigrahahetur nāmarūpaṣaḍāyatane / upabhogahetuḥ sparśavedane / ākarṣaṇahetus tṛṣṇopādānabhavāḥ / udvegahetur jātijarāmaraṇe / sarvaś caiṣa saṃkleśo 'bhūtaparikalpāt pravartata iti /


2.總結九相


此前總顯虛妄分別有九種相:一、有相;二、無相;三、自相;四、攝相;五、入無相方便相;六、差別相;七、異門相;八、生起相;九、雜染相。

2.總結九相


集虛妄義有九種相,所謂有相、無相、自相、攝相、入無相方便相、差別相、眾名相、生緣相、染相,義現於前。

2.總結九相

[Abhūtaparikalpapiṇḍārtha]

piṇḍārthaḥ punar abhūtaparikalpasya navavidhaṃ lakṣaṇaṃ paridīpitaṃ bhavati / sallakṣaṇaṃ / asallakṣaṇaṃ svalakṣaṇaṃ / saṃgrahalakṣaṇaṃ [/] asallakṣaṇānupraveśopāyalakṣaṇaṃ / prabhedalakṣaṇaṃ / paryāyalakṣaṇaṃ / pravṛttilakṣaṇaṃ / saṃkleśalakṣaṇañ ca /


(二)所知空性


如是已顯虛妄分別,今次當說所知空性。

(二)所知空性


說虛妄已,當說方便為顯空義。由此相應故,說偈言:

(二)所知空性

[2. Śūnyatā]

evam abhūtaparikalpaṃ khyāpayitvā yathā śūnyatā vijñeyā tan nirdiśati /


1.總標五義(Ⅰ.12)
1.總標五義(Ⅰ.12)
1.總標五義(Ⅰ.12)

頌曰:

諸相及異門  義差別成立

應知二空性  略說唯由此(Ⅰ.12)

論曰:應知所取、能取空性,略說但由此相等五。

體相及眾名  其[註]義與分別

成立理應知  略解空如是


lakṣaṇaṃ cātha paryāyas tadartho bheda eva ca /

sādhanaṃ ceti vijñeyaṃ śūnyatāyāḥ samāsataḥ // (I.12)


2.別明五門
2.別明五門
2.別明五門
(1)第一門:辯空之相(Ⅰ.13)


〔問:〕所知空性其相云何?

〔答:〕頌曰:

無二有無故  非有亦非無

非異亦非一  是說為空相(Ⅰ.13)

(1)第一門:辯空之相(Ⅰ.13)


〔問:〕云何應知空相?

〔答:〕偈言:

無二有此無  是二名空相

故非有非無  不異亦不一(Ⅰ.13)


(1)第一門:辯空之相(Ⅰ.13)

[a. Sūnyatālakṣaṇa]

kathaṃ lakṣaṇaṃ vijñeyaṃ /


dvayābhāvo hy abhāvasya bhāvaḥ śūnyasya lakṣaṇaṃ /(I.13ab)

①明諸空相

論曰:「無二」,謂無所取、能取;「有無」,謂有二取之無,此即顯空[以]無性為性,故此空相,「非有非無」。

①明諸空相

「無二」者,謂無所取、能取。「有此無」者,謂但有所取、能取無。「是二名空相」者,謂無及有無是名空相。此顯真空無有二相,是法以二無為性,不可說有,不可說無。

①明諸空相

dvayagrāhyagrāhakasyābhāvaḥ / tasya cābhāvasya bhāvaḥ śūnyatayā (Mvbh 23) lakṣaṇam ity abhāvasvabhāvalakṣaṇatvaṃ śūnyatāyāḥ paridīpitaṃ bhavati / yaś cāsau tadabhāvasvabhāvaḥ sa /

na bhāvo nāpi cābhāvaḥ /(I.13c)

〔問:〕云何非有?

〔答:〕無二有故。

〔問:〕云何非有?

〔答:〕是二無故。

kathaṃ na bhāvo yasmāt dvayasyābhāvaḥ / 

kathaṃ nābhāvo yasmāt dvayābhāvasya bhāvaḥ /

此顯「空相」非有非無。此空與彼虛妄分別「非異非一」:若異,應成法性異法,便違正理,如苦等性;若一,則應非淨智境,亦非共相。

故偈言「非有非無」,是名真空相。「不異亦不一」者,與虛妄分別不異相,亦不一相。若異者,謂法性與法異,是義不然,譬如五陰與無常性及苦性。若一者,清淨境界智及通相不成就。

 etac ca śūnyatāyā lakṣaṇaṃ / tasmād abhūtaparikalpān

na pṛthaktvaikalakṣaṇaṃ // (I.13d)

pṛthaktve sati dharmād anyā dharmateti na yujyate / anityatāduḥkhatāvat / ekatve sati viśuddhyālambanaṃ jñānaṃ na syāt sāmānyalakṣaṇañ ca /  


②總結空相

此即顯空與妄分別離一、異相。

②總結空相

如是道理顯現空與虛妄離一異相,是故說不有、非不有、非一非異相。

②總結空相

etena tattvānyatvavinirmuktaṃ lakṣaṇaṃ paridīpitaṃ bhavati /


(2)第二門:辯空性異門(Ⅰ.14)


〔問:〕所知空性異門云何?

〔答:〕頌曰:

略說空異門  謂真如實際

無相勝義性  法界等應知(Ⅰ.14)


論曰:「略說空」性有此「異門」。


(2)第二門:辯空性異門(Ⅰ.14)


〔問:〕云何眾名?

〔答:〕應知:

如如及實際  無相與真實

法界法身等  略說空眾名(Ⅰ.14)

(2)第二門:辯空性異門(Ⅰ.14)

[b. Sūnyatāparyāya]

kathaṃ paryāyo vijñeyaḥ /


tathatā bhūtakoṭiś cānimittaṃ paramārthatā /

dharmadhātuś ca paryāyāḥ śūnyatāyāḥ samāsataḥ //(Ⅰ.14)

(3)第三門:空性異門所詮義(Ⅰ.15)


〔問:〕云何應知此異門義?

〔答:〕頌曰:

由無變無倒  相滅聖智境

及諸聖法因  異門義如次(Ⅰ.15)

(3)第三門:空性異門所詮義(Ⅰ.15)


〔問:〕云何眾名義?

〔答:〕應知:

非變異不到[註]   相滅聖境界

聖法因及依  是眾名義次(Ⅰ.15)

(3)第三門:空性異門所詮義(Ⅰ.15)

[c. Śūnyatāparyāyārtha]

kathaṃ paryāyārtho vijñeyaḥ /


ananyathāviparyāsatannirodhāryagocaraiḥ /

hetutvāc cāryadharmāṇāṃ paryāyārtho yathākramaṃ //(Ⅰ.15)


①釋真如義

論曰:即此中說所知空性,「由無變」義說為真如,真性常如,無轉易故;

①釋真如義

無異為義故,是故名「如如」,恒如是不捨故;

①釋真如義

ananyathārthena tathātā nityan tathaiveti kṛtvā [/] 


②釋實際名義

由「無倒」義說為實際,非諸顛倒[之所]依、[所]緣事故;


②釋實際名義

恒如是不捨故,無顛倒為義故,說「實際」;

②釋實際名義

aviparyāsārthena bhūtakoṭiḥ viparyāsāvastutvāt /

③釋無相名義

由「相滅」義說為無相,此中永絕一切相故; [註]

③釋無相名義

非顛倒種類及境界故,相滅為義故,說「無相」,離一切相故;

③釋無相名義

nimittanirodhārthenānimittaṃ sarvanimittābhāvāt /


④明聖法因義
④明聖法因義
④明聖法因義

由「聖智境」義說為勝義,性是最勝,智所行義故;

無分別聖智境界故,第一義智為體故,說「真實」;

āryajñānagocaratvāt paramārthaḥ / paramajñānaviṣayatvād [/]

由「聖法因」義說為法界,以一切聖法緣此生故。

聖法因為義故,是故說「法界」;聖法依此境生,

āryadharmahetutvād dharmadhātuḥ / (Mvbh 24) āryadharmāṇān tadālambanaprabhavatvāt /

此中界者,即是因義。無我等義,如理應知。

此中因義是界義,攝持法身為義,故說「法身」。

如是空眾名義已顯。


hetvartho hy atra dhātvarthaḥ /

(4)第四門:所知空性差別
(4)第四門:所知空性差別
(4)第四門:所知空性差別
①染淨差別(Ⅰ.16)

〔問:〕云何應知空性差別?

①染淨差別(Ⅰ.16)

〔問:〕云何空分別?

①染淨差別(Ⅰ.16)

kathaṃ śūnyatāyāḥ prabhedo jñeyaḥ /

〔答:〕頌曰:

此雜染清淨  由有垢無垢

如水界全空  淨故許為淨(Ⅰ.16)

〔答:〕應知:

亦染亦清淨  如是空分別(Ⅰ.16ab)


saṃkliṣṭā ca viśuddhā ca /(I.16a)



A.正解差別

論曰:空性差別略有二種:一、「雜染」;二、「清淨」。

A.正解差別

〔問:〕何處位空不淨?何處位空淨?

〔答:〕有垢亦無垢。

A.正解差別

ity asyāḥ prabhedaḥ / kasyām avasthāyāṃ saṃkliṣṭā kasyāṃ viśuddhā /

samalā nirmalā ca sā /(I.16b)

B.差別因

此成染、淨「由」分位別,謂「有垢」位說為雜染,出離垢時說為清淨。

B.差別因

若在此位[註]中是諸垢法,未得出離與共相應,是位處說不淨。若在此位出離諸垢,此位處說淨;若已與垢相應後時無垢,不離變異法故。

B.差別因

yadā saha malena vartate tadā saṃkliṣṭā / yadā prahīṇamalā tadā viśuddhā / yadi samalā bhūtvā nirmalā bhavati kathaṃ vikāradharmiṇītvād anityā na bhavati / yasmād asyāḥ


C.差別喻

雖先雜染後成清淨,而非轉變,成無常失,「如水界」等出離客塵。

C.差別喻

〔問:〕云何不無常?

〔答:〕為此問故〔以下頌〕答:

C.差別喻

水界[註]金空靜  法界淨如是(Ⅰ.16cd)

abdhātukanakākāśaśuddhivac chuddhir iṣyate // (Ⅰ.16cd)

D.結成淨義

「空淨」亦然,非性轉變。

D.結成淨義

客塵故、離滅故,不是自性變異故。


D.結成淨義

āgantukamalāpagamān na tu tasyāḥ svabhāvānyatvaṃ bhavati /


②所知差別
②所知差別
②所知差別
A.標舉空名


此空差別復有十六:謂內空、外空、內外空、大空、空空、勝義空、有為空、無為空、畢竟空、無際空、無散空、本性空、相空、一切法空、無性空、無性自性空。

A.標舉空名


復有分別。此空有十六:一、內空;二、外空;三、內外空;四、大空;五、空空;六、第一義空;七、有為空;八、無為空;九、畢竟空;十、無前後空;十一、不捨空;十二、性空;十三、相空;十四、一切法空;十五、非有空;十六、非有性空,如是略說空。

A.標舉空名

[Ṣoḍaśavidhā śūnyatā]

ayam aparaḥ prabhedaḥ ṣoḍaśavidhā śūnyatā / adhyātmaśūnyatā / bahirdhāśūnyatā / adhyātmabahirdhāśūnyatā / mahāśūnyatā / śūnyatāśūnyatā / paramārthaśūnyatā / saṃskṛtaśūnyatā / asaṃskṛtaśūnyatā / atyantaśūnyatā / anavarāgrasūnyatā / anavakāraśūnyatā / prakṛtiśūnyatā / lakṣaṇaśūnyatā / sarvadharmaśūnyatā / abhāvaśūnyatā / abhāvasvabhāvaśūnyatā ca / 


B.別釋十四空義(Ⅰ.17-19)

〔問:〕此等略義云何應知?

〔答:〕頌曰:

能食及所食  此依身所住

能見此如理  所求二淨空(Ⅰ.17)

B.別釋十四空義(Ⅰ.17-19)

應知:


食者所食空  身及依處空

能見及如理  所求至得空(Ⅰ.17)

B.別釋十四空義(Ⅰ.17-19)

saiṣā samāsato veditavyā /


bhoktṛbhojanataddehapratiṣṭhāvastuśūnyatā /

(Mvbh 25)

tac ca yena yathā dṛṣṭaṃ yadarthaṃtasya śūnyatā // (I.17)

為常益有情  為不捨生死

為善無窮盡  故觀此為空(Ⅰ.18)

為種性清淨  為得諸相好

為淨諸佛法  故菩薩觀空(Ⅰ.19)


(A)內空

論曰:「能食」空者,依內處說,即是「內空」。  


(A)內空

此中「能食空」者,依內根故說;

(A)內空

tatra bhoktṛśūnyatā (/) ādhyātmikāny āyatanāny ārabdhā 

(B)外空

「所食」空者,依外處說,即是「外空」。  

(B)外空

「所食空」者,依外塵故說;

(B)外空

bhojanaśūnyatā bāhyāni / 

(C)內外空

「此依身」者,謂能、所食所依止身,此身空故,名「內外空」。

(C)內外空

 「身」者是能食,所食者「依處」,是重空故,說內外空。

(C)內外空

taddehas tayor bhoktṛbhojanayor yad adhiṣṭhānaṃ śarīraṃ [/] tasya śūnyatādhyātmabahirdhāśūnyatety ucyate / 

(D)大空

諸器世間說為「所住」,此相寬廣,故名為大,所住空故,名為「大空」。  

(D)大空

  大空者,世器遍滿故,故說名大,此空說大空。內入身及世器,此法是空,無分別智能見此空。

(D)大空

pratiṣṭhāvastu bhājanalokaḥ [/] tasya vistīrṇatvāc chūnyatā mahāśūnyatety ucyate /

(E)空空

「能見此」者,謂智能見內處等空,空智空故,說名「空空」; 

(E)空空

內入身及世器,此法是空,無分別智能見此空。此無分別智空,故名空空。

(E)空空

tac cādhyātmikāyatanādi yena śūnyaṃ dṛṣṭaṃ śūnyatājñānena [/] tasya śūnyatā śūnyatāśūnyatā /

(F)勝義空

「如理」者,謂勝義即如實行所觀真理,此即空故,名「勝義空」; 

(F)勝義空

  如道理依第一義相觀此法空,是名第一義空,為得此菩薩修行空,是此法空。

(F)勝義空

yathā ca dṛṣṭaṃ paramārthākāreṇa tasya śūnyatā paramārtha śūnyatā / yadarthaṃ ca bodhisatvaḥ prapadyate tasya ca śūnyatā /

(G)有為空、無為空

菩薩修行為得「二淨」,即諸有為、無為善法,此二「空」故,名「有為空」及「無為空」。   

(G)有為空、無為空

為何修行?為至得二善:一、有為善;二無為善,此空是名有為、無為空。

(G)有為空、無為空

kimarthañ ca prapadyate /

śubhadvayasya prāptyarthaṃ /(I.18a)

kuśalasya saṃskṛtasyāsaṃskṛtasya ca /

(H)畢竟空

「為」於「有情常」作饒「益」,而觀空故,名「畢竟空」。  


(H)畢竟空

為常利益他,為一向恒利益他故,修此空故,說畢竟空。

(H)畢竟空

sadā satvahitāya ca /(I.18b)

atyantasatvahitārthaṃ /

(I)無際空

生死長遠,無初後際,觀此空故,名「無際空」。不觀為空,便速厭捨,為不厭捨此生死故,觀此無際生死為空。    

(I)無際空

為不捨生死,此生死無前後,諸眾生不見其空,疲厭故捨離生死,此空是名無前後空。

(I)無際空

saṃsārātyajanārthañ ca /(I.18c)

anavarāgrasya hi saṃsārasya śūnyatām apaśyan khinnaḥ saṃsāraṃ parityajeta /

(J)無散空

為所修善至無餘依般涅槃位,亦無散捨而觀空故,名「無散空」。  

(J)無散空

為善無窮盡,諸佛入無餘涅槃,因此空不捨他利益事,是名不捨空。

(J)無散空

kuśalasyākṣayāya ca // (I.18d)

nirupadhiśeṣe nirvāṇe 'pi yan nāvakirati notsṛjati tasya śūnyatā (/) (Mvbh 26) 

anavakāraśūnyatety ucyate /

(K)本性空

諸聖種姓,自體本有,非習所成,說名本性,菩薩為此速得清淨而觀空故,名「本性空」。  

(K)本性空

為清淨界性性義者,種類義自然得故,故立名性,此空名性空。

(K)本性空

gotrasya ca viśuddhyarthaṃ /

gotraṃ hi prakṛtiḥ svābhāvikatvāt /

(L)相空

菩薩為得大士相、好而觀空故,名為「相空」。  

(L)相空

為得大相好,是大人相及小相,為得此二相修行此空,是名相空。


(L)相空

lakṣaṇavyañjanāptaye /

mahāpuruṣalakṣaṇānāṃ sānuvyañjanānāṃ prāptaye /

(M)一切法空

菩薩為令力無畏等一切佛法皆得清淨,而觀此空故,名「一切法空」。 [註]  

(M)一切法空

 為清淨佛法故,菩薩行彼十力四無畏等諸佛不共法,為清淨令出菩薩修此空,是名一切法空。

(M)一切法空

śuddhaye buddhadharmāṇāṃ bodhisatvaḥ prapadyate // (I.19)

balavaiśāradyāveṇikādīnāṃ / 

C.釋立十四空之所由

是十四空隨別安立。[註]

C.釋立十四空之所由

如是十四種空已安立,應知分別此相。

C.釋立十四空之所由

evan tāvac caturdaśānāṃ śūnyatānāṃ vyavasthānaṃ veditavyaṃ /

D.空相(Ⅰ.20)

〔問:〕此中何者說名為空?

〔答:〕頌曰:

D.空相(Ⅰ.20)

〔問:〕是十四中何法名空?

D.空相(Ⅰ.20)

kā punar atra śūnyatā /

補特伽羅法  實性俱非有

此無性有性  故別立二空(Ⅰ.20)

人法二皆無  此中名為空

彼無非是無  此中有別空(Ⅰ.18)

pudgalasyātha dharmāṇām abhāvaḥ śūnyatātra hi /

tadabhāvasya sadbhāvas tasmin sā śūnyatāparā // (I.20)

「人法二無」有,是法名「空」。是無有法,決定有亦空。如上說,能食等十四處,此二法是名空。

pudgaladharmābhāvaś ca śūnyatā / tadabhāvasya ca sadbhāvaḥ [/] tasmin yathokte bhoktrādau sānyā śūnyateti [/]

(A)別立二空

論曰:「補特伽羅」及「法實性俱非有」故,名「無性空」。此「無性」空,非無自性,空以無性為自性故,名「無性自性空」。[註]


(A)別立二空

為顯空真實相故,是故最後安立二空:一、非有空;二、非有性空。

(A)別立二空

śūnyatālakṣaṇakhyāpanārthaṃ dvividhām ante śūnyatāṃ vyavasthāpayati / abhāvaśūnyatām abhāvasvabhāvaśūnyatāṃ ca / 

(B)立二空意


於前所說,能食空等,為顯空相,「別立二空」,此為遮止補特伽羅、法增益執,空損減執,如其次第,立後二空。 


(B)立二空意

〔問:〕立二空何所為?

〔答:〕為離人法增益,為離人法空毀謗,如次第,如是空分別應知。

(B)立二空意


pudgaladharmasamāropasya tacchūnyatāpavādasya ca parihārārthaṃ yathākramaṃ / evaṃ śūnyatāyāḥ prabhedo vijñeyaḥ /

(5)第五門:所知空性成立義
(5)第五門:所知空性成立義
(5)第五門:所知空性成立義
①成立之因(Ⅰ.21)


〔問:〕如是已顯空性差別,此成立義云何應知?

〔答:〕頌曰:

①成立之因(Ⅰ.21)


〔問:〕云何空成立義?

〔答:〕應知:

①成立之因(Ⅰ.21)

[e. Śūnyatāsādhana]

kathaṃ sādhanaṃ vijñeyaṃ /

此若無雜染  一切應自脫

此若無清淨  功用應無果(Ⅰ.21)

若言不淨者  眾生無解脫

若言無垢者  功用無所施(Ⅰ.19)

saṃkliṣṭā ced bhaven nāsau muktāḥ syuḥ sarvadehinaḥ /

viśuddhā ced bhaven nāsau vyāyāmo niṣphalo bhavet //( I.21)

論曰:「若」諸法空,未生對治〔前〕,「無」客[註]「雜染」者,「一切」有情不由功用「應自」然解「脫」。若對治已生,亦不清淨,則應求解脫,勤勞無果。

若諸法空對治未起時,為客塵不染故,自然清淨,煩惱障無故,不因功力,一切眾生應得解脫;若對治已起,自性故不淨,為得解脫,修道功用無果報故,作如是果。

yadi dharmāṇāṃ śūnyatā āgantukair upakleśair anutpanne (Mvbh 27) 'pi pratipakṣe na saṃkliṣṭā bhavet saṃkleśābhāvād ayatnata eva muktāḥ sarvasatvā bhaveyuḥ / athotpanne 'pi pratipakṣe na viśuddhā bhavet mokṣārtham ārambho niṣphalo bhavet / 


②成立之義(Ⅰ.22)

既爾,頌曰:

非染非不染  非淨非不淨

心性本淨故  由客塵所染(Ⅰ.22)

②成立之義(Ⅰ.22)

故說:

不染非不染  非淨非不淨

心本清淨故  煩惱客塵故(Ⅰ.20)

②成立之義(Ⅰ.22)

evaṃ ca kṛtvā /

na kliṣṭā nāpi vākliṣṭā śuddhāśuddhā na caiva sā /(I.22ab)

論曰:云何「非染非不染」?以「心性本淨故」。

〔問:〕云何「不染非不染」?

〔答:〕「心本自性清淨」故。

kathaṃ na kliṣṭā nāpi cāśuddhā / prakṛtyaiva /

prahhāsvaratvāc cittasya /(I.22c)

云何「非淨非不淨」?「由客塵所染」故。是名成立空差別義。

〔問:〕云何「非淨非不淨」?

〔答:〕「煩惱客塵」故。

如是空分別略說已。


kathaṃ nākliṣṭā na śuddhā /

kleśasyāgantukatvataḥ //( I.22d)

evaṃ śūnyatāyā uddiṣṭaḥ prabhedaḥ sādhito bhavati /

3.總結空性為二
3.總結空性為二
3.總結空性為二


此前空義,總有二種:謂相、安立。


安立空眾義者,應知有二種:一、為體相;二、為安立。

[Śūnyatāpiṇḍārtha]

tatra śūnyatāyāḥ piṇḍārthaḥ / lakṣaṇato vyavasthānataś ca veditavyaḥ / 


相復有二:謂無及有。空性有相,離有、離無、離異、離一以為其相 ; 

〔問:〕何者為體相?

〔答:〕為有相故,無有相故。是有相者,離有、離無相,離一、離異相。


tatra lakṣaṇato 'bhāvalakṣaṇato bhāvalakṣaṇataś ca / bhāvalakṣaṇaṃ punar bhāvābhāvavinirmuktalakṣaṇataś ca / tatvānyatvavinirmuktalakṣaṇataś ca / 

應知安立,即異門等。

安立者,眾名等四義應知分別。

vyavasthānaṃ punaḥ paryāyādivyavasthānato veditavyaṃ / tatraitayā catuḥprakāradeśanayā śūnyatāyāḥ svalakṣaṇaṃ / karmalakṣaṇaṃ / saṃkleśavyavadānalakṣaṇaṃ / yuktilakṣaṇaṃ codbhāvitaṃ bhavati / vikalpatrāsakauśīdyavicikitsopaśāntaye /madhyāntavibhāge /akṣaṇaparicchedaḥ prathamaḥ // //